________________
सेठियाग्रन्थमाला
आख्यात प्र०
लोपो भवति । णेजाहि । अवणेजा। अवणेह । आणेमि॥
हिन्तयोर्नेरत् ॥३।१।११२॥ हिन्तपरयोर्नेधातोरकारान्तादेशो वा स्यात् । आणाहि, आणेहि, आणेह । एकारस्य वैकल्पिक इकारादेशे, उवणिन्ति, उवणेन्ति । उवणेहि, उवणाहि, उवणेह । उवणेहिन्ति । जीणेइ, णीणेति । परिणेहि ॥
पवेस्तौ ॥३॥११११३॥ पविपूर्वकस्य नेधातोरन्त्यस्याकारो वा स्यात्तौ परे ।।
पानयि केः ॥१॥३॥८६॥ पात्परस्य केरुपसर्गस्य दीर्घोऽन्तादेशो वा स्यात् ने. घातौ परे । पवीणेइ, पविणइ, पविणेइ ॥
अयोऽणैन्तीजहतारेषु ॥३।१।११४॥ नेधातोरन्त्यस्यायादेशो वा भवति अ-ण-ए-न्ति-इनह-तारप्रत्ययेषु परेषु । विणयन्ति । विणएज। विणएह । समाणेन्ति । समाणेहिइ । संपवीणेमो । न्हा स्नाने । यकारागमो वा, व्हायह, व्हाइ, हाति, पहायन्ति। पज गतौ ॥
पज्जादीनां पो वः ॥१॥४॥१३॥ एषां धातूनामनादिभूतासंयुक्तपकारस्य वकारी वा
* पज, पड, पिव, पील, पय, एते पजादयः ।।
Aho ! Shrutgyanam