SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१३१) श्राख्यात प्र० आगमनमाभ्यां तो ॥३।१।१०८॥ आभ्यामेप्रत्ययो वा स्यात्तिप्रत्यये परे। णमइ, णमेइ, नमन्ति ॥ नमादेरिमवि ॥३॥१११११॥ नमादिधातोरन्त्यस्येकारादेशः स्यात् मोप्रत्यये। नमिमी। नमह । उण्णमन्ति । उवणमन्ति । परामद, पणमेइ, पणमिमो । पणमह । पच्चुण्णमति । पच्चुतमलि। परिणमेह, परिणामइ, परिणमन्ति । परिण सेना, परिमामिजा। परिणमिस्सन्ति ॥ विप्पाभ्यां नमस्य वो न्तौ ॥१११।१२५॥ विप्पोपसर्गर्वकस्य ननधातारपवाया वः स्यातून्तिप्रत्यये परे । विष्पगवन्ति । नमंस नमस्कारे । पमंसह, ननंसह, गासति । मंसामि, नभंसामि, गमलामो, नमसामो। मंसिजा, णमंसेजा। णभमह । गामंसिहिति। णमंसिहामि। नस्स नाशे॥ न्तीजयोः पविप्पाभ्याम् ॥१॥२॥३०॥ आभ्यां परस्य नासधातोः संयुक्तस्यादेलोप: स्यात् न्तिइज्जपरयोः । पणमन्ति । विपरमसेजा ने प्रापणे ।। एदोयामिजस्येतः ॥४॥४॥८६॥ एकारान्तादोकारान्ताच धातोः परस्टोजनलावस्ये कारव + नम, इक्व, नग, भण, भल, बच्च, मुगा, हर, पते नमादयः । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy