________________
जैनसिद्धान्तकौमुदी
(१३१)
श्राख्यात प्र०
आगमनमाभ्यां तो ॥३।१।१०८॥
आभ्यामेप्रत्ययो वा स्यात्तिप्रत्यये परे। णमइ, णमेइ, नमन्ति ॥
नमादेरिमवि ॥३॥१११११॥ नमादिधातोरन्त्यस्येकारादेशः स्यात् मोप्रत्यये। नमिमी। नमह । उण्णमन्ति । उवणमन्ति । परामद, पणमेइ, पणमिमो । पणमह । पच्चुण्णमति । पच्चुतमलि। परिणमेह, परिणामइ, परिणमन्ति । परिण सेना, परिमामिजा। परिणमिस्सन्ति ॥
विप्पाभ्यां नमस्य वो न्तौ ॥१११।१२५॥ विप्पोपसर्गर्वकस्य ननधातारपवाया वः स्यातून्तिप्रत्यये परे । विष्पगवन्ति । नमंस नमस्कारे । पमंसह, ननंसह, गासति । मंसामि, नभंसामि, गमलामो, नमसामो।
मंसिजा, णमंसेजा। णभमह । गामंसिहिति। णमंसिहामि। नस्स नाशे॥
न्तीजयोः पविप्पाभ्याम् ॥१॥२॥३०॥
आभ्यां परस्य नासधातोः संयुक्तस्यादेलोप: स्यात् न्तिइज्जपरयोः । पणमन्ति । विपरमसेजा ने प्रापणे ।।
एदोयामिजस्येतः ॥४॥४॥८६॥ एकारान्तादोकारान्ताच धातोः परस्टोजनलावस्ये कारव
+ नम, इक्व, नग, भण, भल, बच्च, मुगा, हर, पते नमादयः ।
Aho! Shrutgyanam