________________
सेठिया ग्रन्थमाला
( १३० )
आख्यात प्र०
दक्खुः सेंसोर्दिसस्य || ३ | १|१०३ ॥ प्रेक्षणार्थक दिसधातोरिंसुप्रत्ययसहितस्य दक्खुर्निपात्य
ते । अक्खु ॥
सस्स हेर्दच्छिः ||३|१|१०४॥
प्रेक्षणार्थक दिसघातोः स्सहिप्रत्ययसहितस्य दच्छिर्नि पात्यते । दच्छिसि । दुस बैकले अमीतौ च ॥
पात् ||३|१|७१ ॥
न्तौ पोपसर्गात्परस्य दुसधातोरुपधाया द्वित्वं स्यात् न्तौ परे । पउस्सन्ति । दू गतौ परितापे च । अयं गतौ स्वार्थ इज्जप्रत्ययान्तः । दृइज्जइ । देव विलापे ||
देवादिभ्यस्तेः ||३|१|१००॥
देवादिधातुभ्यः परस्य तिप्रत्ययस्य दीर्घो वा स्यात् । परिदेवती । परिदेवए । परिदेवइ । परिदेवपज्जा । हा पलायने । उद्दाइ | गिलादित्वात् उद्दायन्ति । णिद्दाएन । निदाएज । धाव शीघ्रगतौ । पहाव । पहावए । परिधावन्ति । अयादिस्वात् परिधावित्या । धुण कम्पने । जाणादित्यात्, धुगाइ, धुगाइ, घुगन्ति । धुणे । निदुणे । नद अव्यक्ते शब्दे । दइ । नदइ, दन्ति । नम नम्रीभावे ||
।
* देव, थण, देह, संधा, सोय, एते देवादयः ।
Aho! Shrutgyanam