________________
जैनसिद्धान्तकौमुदी
(१२६)
आख्यात प्रक
दलपारपूजानां मौ ॥४॥४॥१६॥ एषां मिप्रत्यये परे यगागमः स्यात् । दलयामि ॥
दलस्य हिमवोः ॥४।४।२८॥ दलधातोर्यगागमो वा स्याद्धिमोप्रत्यययोः। दलयामो, दलामो । दले, दलेजा, दलपूजा । कुणादित्वात् , दलसु । विकल्पेन यगागमे, दलयाहि, दलाहि ॥
दलस्य हे ॥१॥३॥८४॥ अस्य दीर्घोऽन्तादेशो वा हप्रत्यये । दुलाह, दुलह । दलइस्सइ । दुलइस्सामि । दह धारणे ॥
आतो दहस्य डः ॥१४६७॥ प्रातः परस्य दहधातोरादेडकारादेशः स्यात् । आङहइ, आडहन्ति । सद्दहइ, सद्दहाइ, सद्दति, सदन्ति । सदहे, सद्दहेज । सद्दहसु । सद्दहिस्सइ । दिप्प दीसौ । पइप्पए । दिस प्रेक्षणे दाने च ॥
एमाणयोर्दिसस्य प्रेक्षणे ॥१॥३॥२५॥ प्रेक्षणार्थे दिसधातोरिकारस्य वृद्धिः स्यादेमाणयोः परयोः ॥
एति दिसस्य हः ॥१४।१२३॥ दिसधातोरुपधाया हकारः स्यादेप्रत्यये । देहए ।।
Aho ! Shrutgyanam