________________
जैनसिद्धान्तकौमुदी
(१४६)
पाख्यात प्रक
हियोर्दीर्घः ॥३।१११४४॥ बुधातोस्कारस्य दीर्घः स्यात् हि-याप्रत्यययोः परयोः। प्रवर्तनायामसादित्वाद् याप्रत्यये, बूरा, बूया । ब्रूहि ॥
बोरीः ॥३॥१॥४५॥ बुधातोभूतेऽर्थे ईप्रत्ययः स्यात् । इंसोरपवादः॥
आदेरीत्यवो द्विः ॥३॥१॥४६॥ वुधातोरुकारस्यावादेश आदेखित्वं च स्यादीप्रत्यये परे। अडागमे, अब्बवी । भोग प्रेक्षणे। अयमापूर्वक एव दृश्यते, आभोएइ, आहोएन्ति आभोएन्ति आहोयन्ति । प्रा. होएहिन्ति । लोल पालोठने । उल्लोलेइ ॥
लोलस्येज्जे ढः ॥१।४।१४१॥ लोलधातोरुपधाया ढकारो वा स्यादिज्जप्रत्यये । उल्लोढिज्ज, डल्लोलेज्ज ॥
_लोलस्य स्से ॥१३९७॥ लोलधातोर्हस्वः स्यात्स्सप्रत्यये परे। विलुलिस्सइ । वर धरणे । वरयते। वरेमि, वरेमो। उन्बलिज्जा।स्साद आस्वादने, प्राप्ती, सम्मतिदाने, विज्ञाने च । स्वार्थे इज्जः । साइज्जइ । साइज्जामो । सायए, साइज्जेज्जा । साइज्जह । साइज्जिस्सामि। आसाएति,भासादेइ, आसादेन्ति, आस्सादेन्ति। आसाएमि, आसाएमो। आसाएहि । प्रासादेस्सामो, आरसादेस्सामो॥
॥इत्येकारविकरणः करादिगणो द्वितीयः ।।
Aho ! Shrutgyanam