________________
(८)
अर्द्धमागधीमहाराष्ट्रीप्राकृतयोर्भेदः अधुना महाराष्ट्रीतोऽर्द्धमागधी भाषा कियतांशेन कक भिन्नेति प्रदर्श्यते. १. महाराष्ट्रयां नकारस्य सर्वदा णकारोजायतेऽर्द्धमागध्यां तु नकारणकारौ दावपि. यथानाईयमटुं न य आगमिस्सं अटुं नियच्छन्ति तहागया उ। आचा०१.२.३.११७; "छणं छणं परिणाय लोगसन्नं च सव्वसो"
आचा०१.२.३.१०३ २ महाराष्ट्रीप्राकृते व्यञ्जनलोपे सत्युत्तस्याकारस्याकार एव श्रूयतेऽर्द्धमागध्यां तु यकारश्रुतिः, यथा-- सं० अ०
म०प्रा० अवतरणं अवयरणं अवसरणं इंद्रजालं इंदयालं
इंदालं ३. म. प्राकृते क ग च ज त द प य वेत्यक्षराणामसंयुक्तानादिभूतानां लोपो भवति,अर्द्धमागध्यां तु ककारस्य गकारयकारौ ग चजतदानांयकारोऽपि पकारस्यातपादिगणपठितेष्वेव वकारः, यथा--.. सं० अ०मा०
म० प्रा० अधिकरणं अहिगरणं अहिअरणं व्याकरणं वागरणं वापरणं जगत् जगं,जयं
सोचं,सोयं सोधे आतपः (आतवो आअयो
आयवो
ज
शौचं
Aho ! Shrutgyanam