________________
अर्द्धमागधीजैनमहाराष्ट्रीप्राकृतयोर्भेदः
अकारान्तपुंल्लिङ्गविषये१ अर्द्धमागध्यां प्रथमैकवचनेऽकारान्तनाम्नो रूपये भवति. प्राकृते रूपमेकमेव भवति, यथा__ अ० मा० प्रा०
जिणे जिणो. जिणो. १-१ २ द्वितीयाबहुवचनेऽर्द्धमागध्यामेकारान्तमेकमेव रूपं भवति, प्राकृते तु रूपद्रयं यथा
अ० मा० प्रा०
जिणे जिणा जिणे २-३ ३ तृतीयाबहुवचनेऽर्द्धमागध्यांरूपवयंप्राकृते तुसानुनासिकाधिक्येन रूपत्रयं भवति. यथाअ० मा०
प्रा० जिणेहि जिणेहिं, जिणेहि जिणेहिं जिणेहि- ३-३ ४ पञ्चम्येकवचनेऽर्द्धमागध्यां रूपयं बाहुल्येन, कचिच्च रूपत्रयं भवति, प्राकृते तु रूपषटकं यथाअ० मा०
प्रा० जिणाओ जिणा । जिणत्तो जिणाओ जिणाउ
कचित् जिणाहि जिणाहि जिणा जिणाहितो.५-१ ५ पञ्चमीबहुवचनेऽर्द्धमागध्यां रूपमेकमेव भवति , प्राकृते तु रूपनवकं भवति यथा
अ० मा० प्रा० जिणेहितो- जिणत्तो जिणाओ जिणाउ
३ जिणाहि जिणेहि जिणाहिंतो जिणेहितो जिणामुंती जिणेसुंतो ५३
Aho ! Shrutgyanam