________________
मागध्याः समद्वितीयांशाभावान्मागध्या अद्वमिति व्युत्पश्याशिनः ममासो न स्यात् " अंई नपुंसकम्" रारा। इनि पाशिनायसूत्रेण "समेंशेऽई न वेत" ३.११५४। इति गिद्धहैमन्त्रेण च समांशवाचकाद्धशब्दस्यैव नपुंसकत्वपूर्वजिपान्यांश्च विहितत्वादिति वाच्यम् । आषभाषायां प्रायो मागवीभाषायाः समद्वितीयांगत्वमस्त्येव तन्निणयो निम्न. दर्शितरीत्या शास्त्रालापकप्रयोगानुसारेण कलव्यस्नथाहि"एयावति सव्वावंति लोगसि कम्मसमारंभाजाणियत्वा भवंति" आचा०प्र० श्रु०१, १, १२; अत्र 'एयावंति सव्वाचति लोगसि' एते त्रयः शब्दा मागवीभाषालक्षणाश्रिताः पश्चिमास्त्रयः शन्दा महाराष्ट्रीप्राकृतलवाणाश्रिताः । से की. डं वा पयंगं वा कुंथु वा पिपीलिय वा हत्यसि वा पायसि वा बाहुसि वा उसंसि वा उदरंसि वा सासरिया बस्यसि वा पडिग्गहसि वा कंबलंसि वा पायपुच्छणसि वा रयहरणसि वा गुच्छगंसिया दंडगंसि वा पीढगंसि वा फलासिया सेजसि वा सथारममि वा नहप्पगारे उवगरणजायलिवा" दस०४; अत्र सप्तम्यन्ताः सर्वेपि शन्दा मागवाभाषाश्रिताः, महाराष्ट्रीयाकृताश्रितास्तु पंचषा एव ।
"अकुमारभूए १ जे २ केई ३ कुमारभूए४ त्तिहं वए। इत्थीहिं गिद्धे ५ वसए महामाहं पकुव्वइ । सम०३० ।
अस्मिन्पये-एकारान्ताः प्रथमैकवचनान्ताः पञ्च राब्दा मागधीभाषालक्षणाश्रिताः शेषा महाराष्ट्रीसाधारणाः । इदं तु चिन्त्यमत्र मागधीशब्दः प्राचीनमागधीभाषावाच को ज्ञेयः, हे. मचन्द्रमरिणा प्राकृतव्याकरणे मागधीप्रकरणे या मागधी भाषा दर्शिता सा तु नाटकादिषु प्रयुक्ताऽर्वाचीनमागधी ज्ञातव्या
Aho ! Shrutgyanam