________________
सेठियाग्रन्थ माला
(१६)
याख्यात ५०
जो हेः ॥३॥१॥२६॥ जाधातोः परस्य हिप्रत्ययस्येट्न स्यात्। अभिजाहिति॥
उदापेभ्यो जः ॥४॥४॥४॥ उद्-आ-पेभ्यः परस्य जाधातोरुपधाया लोपो वा स्यात् । उदाइ।णिजाति। उंचादित्वात् , णिज्जायन्ति, णिजन्ति । णिजामि । णिज्जाउ । णिजाहिन्ति । णिजाइस्सामि । निन्जाइ । निजन्तु । रिजाइस्सामि । पजाएजासि, पयाएजासि। पजामि, पयामि ॥
जः स्तस्यैट् ॥४॥४॥३६॥ जाधातोः परस्य स्सप्रत्ययस्यैडागम: स्यात् । इटोऽपवादः ।जाएत्सामि । पञ्चायाइ, पञ्चायन्ति । पञ्चायाहिति,पचायाइस्सइ, पञ्चायाइस्सन्ति । जाण अवयोधने ॥
जाणादीनां दीर्घो वा तौ ॥३१॥६६॥ जाणादिधातूनामन्त्यस्य दी? वा तिप्रत्यये परे। जागाइ, जाणइ ॥
__जाणस्यादेर्यः ॥१॥४॥६६॥ जाणस्यादेर्यकारो वा स्यात् । याणइ, जाणन्ति; याणन्ति । जाणामि, याणामि, जाणे। परियाणाइ, परियाणइ, परियाणन्ति । परियाणह । वियाणाइ ॥
x जाण, किण, जूर, तिप्प, दल, धुण, विह, पीड, एते जागायः ।।
Aho ! Shrutgyanam