SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी (१२५) आख्यात प्र० वान्तौ ||३|१||७|| चिणधातोरिणस्यायादेशो वा न्तिपरे । चयन्ति, चिणन्ति । चिणसु | चिसु । उवचिणइ, उवचिणन्ति । उवः चिणिसन्ति || समौहेरुस् ||३|१|९८॥ संपूर्वकस्य विधातोः सम्बन्धिनो हे रुसादेशो वा स्यात् । आदिस्वरलोपे, संचिणु । जंप व्यक्तायां वाचि । जंपइ । जं भए । न्तौ जंपस्य ||३|१|८५॥ जंपस्योपधाया द्विल्वं वा स्यात् न्तिप्रत्यये । जप्पन्ति, जंपन्ति । जंभ गात्र विस्तारणे । वियंभइ । जत प्रयत्ने । जयइ । जये । कुणादित्यात्, जयसु । जहा त्यागे ॥ जहस्तिमाणणिज्जेषु || १ | ३|८१ ॥ जहाधातोरन्त्यस्य ह्रस्वो वा स्यात् ति माण- णिजप्रत्य येषु । जहर जहाइ, जहति जहाति । जहासि । पूर्वस्वरलोपे, विज हिज्जा | विप्पजहति, विजहाति । विष्पजहामि । चिप्पजहे । जा गतौ प्रादुर्भावे च । जाइ ॥ जादीनां तौ ||४|४|१६ ॥ जादिगणपठितानां यगागमः स्यात्तिप्रत्यये परे । जाग्रइ । संयोगे परे हरवे, जन्ति । जाय । अभिजायउ ॥ * प्रादुर्भावे जा, अभि-जा, सम्-जा, झा, आ-दा, राहू, वर, हा, आ-हा, एले जादयः !! Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy