________________
जैन सिद्धान्तकौमुदी
(१२५)
आख्यात प्र०
वान्तौ ||३|१||७||
चिणधातोरिणस्यायादेशो वा न्तिपरे । चयन्ति, चिणन्ति । चिणसु | चिसु । उवचिणइ, उवचिणन्ति । उवः चिणिसन्ति ||
समौहेरुस् ||३|१|९८॥
संपूर्वकस्य विधातोः सम्बन्धिनो हे रुसादेशो वा स्यात् । आदिस्वरलोपे, संचिणु । जंप व्यक्तायां वाचि । जंपइ । जं
भए ।
न्तौ जंपस्य ||३|१|८५॥
जंपस्योपधाया द्विल्वं वा स्यात् न्तिप्रत्यये । जप्पन्ति, जंपन्ति । जंभ गात्र विस्तारणे । वियंभइ । जत प्रयत्ने । जयइ । जये । कुणादित्यात्, जयसु । जहा त्यागे ॥
जहस्तिमाणणिज्जेषु || १ | ३|८१ ॥
जहाधातोरन्त्यस्य ह्रस्वो वा स्यात् ति माण- णिजप्रत्य येषु । जहर जहाइ, जहति जहाति । जहासि । पूर्वस्वरलोपे, विज हिज्जा | विप्पजहति, विजहाति । विष्पजहामि । चिप्पजहे । जा गतौ प्रादुर्भावे च । जाइ ॥
जादीनां तौ ||४|४|१६ ॥
जादिगणपठितानां यगागमः स्यात्तिप्रत्यये परे । जाग्रइ । संयोगे परे हरवे, जन्ति । जाय । अभिजायउ ॥
* प्रादुर्भावे जा, अभि-जा, सम्-जा, झा, आ-दा, राहू, वर, हा, आ-हा, एले जादयः !!
Aho! Shrutgyanam