________________
सठियाग्रन्थमाला
श्राख्यात प्र०
गादीनामिजे ॥४|४|१४॥ गादीनामिजे परे यगागमः स्यात् । गाए। गिज्झ याशक्ती । गिज्झइ । वा० (गिज्झादा च वक्तव्यः)। गि. ज्झा । गिज्झे । गिज्झेजा। गुर उद्यमने ॥ . अबादपस्यादेोपोऽनुस्वारश्च गरे ॥४।४३५।।
अबोपसर्गात्परस्यापोपसर्गस्यादेलोपोऽनुस्वारश्च स्तो गुर : पातौ परे । अवपंगुरे । ग्घा गन्योपादाने॥
___ ग्यो जिग्घः ॥३१॥९२॥ ग्याधातोर्जिग्घादेशः स्यात्यादौ प्रत्यये । जिम्बइ ।।
आतो ग्घ आदेः ॥४॥४॥८॥ आकारोपसर्गात्परस्य ग्याधातोरादेलोपो वा स्यात्। खादिवाचकारागमविकल्पे, आघायइ अग्वायइ अपघाइ, आघायून्ति, अग्घायन्ति ॥
आग्घाझिययोहें।।४।४१५॥ अनयोह परे यमागमः स्यात् । आघायह। चर गतौ । चरइ । आयान्ति । णिच्चरइ । पयाइ । पडिचरति । पडियरइ । वियरए । वियरइ । समापरइ । समायरे । समायरिस।चिगिच्छ चिकित्सायाम् । चिगिच्छद ॥
चिगिच्छस्यादेस्तः ॥३१॥४४॥ चिगिच्छधातोरादेस्तकारादेशो बास्थात् वितिगिच्छद। वितिगिच्छामि । चिण चयने । चिणइ ॥
+ गा,खुभ, प-जा, पडि-निर-जा, झिया,उव-टाव, परि-देव, निरडा, पडि-सम्-धा, मा, वा, हा, एते गादयः !!
Aho ! Shrutgyanam