________________
जैनसिद्धान्तकौमुदी
(१२३)
प्रारूयात
अत्यप्यवानां च ॥४४॥५॥ एषामादेरकारस्य लोपो यहुलं स्यात् । अवक्कमइ, वकार , मइ । अकमेजा । निक्खमइ । निक्रूमे। परिकमए । पडिणिक्खमइ, पडिनिक्खमइ । परकमेजा, पर कमिज्जा, परकमिजासि ॥
वेरितोऽतेरतीः ॥१॥२॥८॥ विसंयन्धिन इकारादतिसंबन्धिन्यकारे परे पूर्वपरयोरीकारादेशो बहुलं स्यात् । वीइक.मति, वीतिक.मति । कोस आक्रोशे । अकोसइ । पडिकोसह । वखंद पतने । पक्खा न्दइ । खा अदने ॥
खादानां तौ ॥४४॥२६॥ खादीनां तौ परे यगागमो दा स्यात् । वायइ, खाइ। खिंत निन्दायाम् । खिंसह खिंसति, खिंसन्ति । खिमइजा । गम गतौ । वा० (आगमनमाभ्यामित्येकारविकल्प) अ.गमेइ, आगमइ । गरह गरिह निन्दायाम् । गरहइ गरहए, गरिहन्ति, गरहन्ति । गरिहामि । गरहेजा। गा गाने ॥
+ आकारस्य संयुक्ते परे हस्वः ॥
*या, आ-घा,जण, अभिजा, दल, गि-दा, न्हा, मिला,प-मिला, साह, एते खादयः ॥
Aho ! Shrutgyanam