SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सेठियाप्रन्थमाला पाख्यात प्र० किलिस्स किलेस किस्स किस उपतापे । किलिस्सइ, किलिस्सन्ति, किलेसन्ति । परिकिलेसन्ति । किस्सन्ति । "कीवा जत्थ य किस्सन्ति, नाइसंगेहि मुच्छिया" । कीर विक्षेपे । उकीरइ ॥ वेः कीरस्य क्खिरः ॥३॥१६॥ वेः परस्य कीरधातोः क्खिरादेशो वा स्यात् । विक्खिरइ । विक्खिरना । कुण करणे । कुणइ । कुणउ । कुणादिभ्यः सेरुः ॥३॥१॥१४॥ प्राज्ञायां कुणादिधातुभ्यः परस्य सिप्रत्ययस्योकारोऽन्तादेशो वा स्यात् । कुणसु, कुण ॥ इणयोरिजकुणयोः ॥४४८२॥ कुणधातोर्णस्येजप्रत्ययेकारस्य च लोप: स्यात् । कुजा। कुब्व करणे । कुबइ,कुवन्ति । कुश्विजा । विउवइ,वि. कुवइ । कम पादविक्षेपे । कमइ, कमति । अभिनिक्खमाहि॥ १ क्लीचा यत्र च क्लिश्यन्ति ज्ञातिसङ्गैच्छिता: । (सूय ०१-३-२-५२) ।। *कुण, सम्-अप्प, प-कड, कह, विखव, खाम, गिण्ड, चिण, छिंद, जत, जय, जाण, जाय, हव, दल, दह, नव, पाल, प्फाल, भमाड, भास, मुंज, मन्न, मिलाव, मुंच, लुंच, वच्च, सुण, हव, एते कुमादयः ॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy