________________
सेठियाप्रन्थमाला
पाख्यात प्र०
किलिस्स किलेस किस्स किस उपतापे । किलिस्सइ, किलिस्सन्ति, किलेसन्ति । परिकिलेसन्ति । किस्सन्ति । "कीवा जत्थ य किस्सन्ति, नाइसंगेहि मुच्छिया" । कीर विक्षेपे । उकीरइ ॥
वेः कीरस्य क्खिरः ॥३॥१६॥ वेः परस्य कीरधातोः क्खिरादेशो वा स्यात् । विक्खिरइ । विक्खिरना । कुण करणे । कुणइ । कुणउ ।
कुणादिभ्यः सेरुः ॥३॥१॥१४॥ प्राज्ञायां कुणादिधातुभ्यः परस्य सिप्रत्ययस्योकारोऽन्तादेशो वा स्यात् । कुणसु, कुण ॥
इणयोरिजकुणयोः ॥४४८२॥ कुणधातोर्णस्येजप्रत्ययेकारस्य च लोप: स्यात् । कुजा। कुब्व करणे । कुबइ,कुवन्ति । कुश्विजा । विउवइ,वि. कुवइ । कम पादविक्षेपे । कमइ, कमति । अभिनिक्खमाहि॥ १ क्लीचा यत्र च क्लिश्यन्ति ज्ञातिसङ्गैच्छिता: । (सूय ०१-३-२-५२) ।।
*कुण, सम्-अप्प, प-कड, कह, विखव, खाम, गिण्ड, चिण, छिंद, जत, जय, जाण, जाय, हव, दल, दह, नव, पाल, प्फाल, भमाड, भास, मुंज, मन्न, मिलाव, मुंच, लुंच, वच्च, सुण, हव, एते कुमादयः ॥
Aho ! Shrutgyanam