________________
अनसिद्धान्तकौमुदी
श्राख्यात प्रे०
धातूनां कण्णादीनाम् ॥१॥४॥११॥ धातूनांमध्ये कण्णादीनामेव कस्य गकारयकारौस्याताम्। कण्ण भेदने । प्रायेणायमापूर्वकः । आयन्नइ । कत्थ श्लाघायां व्यक्तायां वाचि च । कत्थइ ।
अतेततिन्तेदः कसस्यात ओत् ॥३१॥६॥
उदः परस्य असशतोरादेरकारस्पोकारो वा स्यादत-इतति-न्तेयुप्रत्ययेषु । कस आकर्षणे। उक्कोसइ, उकसइ। का करणे । काइ॥
___ कादेन ॥३॥१॥२८॥ .. कादिगणपटितेभ्यः परस्य स्मादेरिटन स्यात् । काहिह । सवर्णदीर्घ काही । काहिन्ति । "अन्नाणी किं काही, किंवा नाही य ठेयपावगं' ॥
का सीः ॥३१॥३८॥ काधातोभूतेऽथ सीप्रत्ययो वा स्यात् ।। भृते काकरदक्खुलभहोतराणामट् ॥४॥४॥३४॥ एषां भूतेऽर्थेऽडागमः स्यात् । अकासी ॥
को यः सिट् ॥४॥४॥३३॥ काधातोः परस्प याप्रत्ययस्य सिडागमः स्यात्। कासिया। .
* करण, कड, कप्प, कर, कस, का, कास, कीर, कुट, कुच्च, एते कण्णादयः ।।
+ का, दा, ने, न्ना, पा, पी, वा, भा, एते कादयः ।।
१ अज्ञानी किं करिष्यति किं वा ज्ञास्यति च छेकं पापकं (वा)। ( दस० ४-१० ) ॥
Aho! Shrutgyanam