SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सेठियाद्रथमाला ( १२० ) इच्छन्ति । इच्छसि । सवर्णदीर्घे सति हस्वे, पडिच्छह, पडिच्छति । पडिच्छेला । परिच्छन्तु । ईह इच्छायाम् । ईहइ । तेरेकारान्तादेशे तकारलोपे च समीहए ॥ उञ्च कौटिल्ये । उञ्चन्ति || उवज्जइ ॥ आख्यात प्र० उंचादीनां वा न्तौ ॥४।४।२५।। एषां यगागमो वा स्यात् न्तौ परे । पलिउञ्चन्ति पलिश्चयन्ति । उंछ सेचने । पुञ्छइ । पुञ्छे ॥ उञ्ज योगे । उवाजस्य तौ ||३|११६५॥ उवोपसर्गात्परस्यांजधातोरुपधाया द्वित्वं स्यात्तौ परे । न्तौ वेः ||३|११६६॥ वेः परस्योंजधातोरुपधाया द्वित्वं स्यात् न्तौ परे । लिडंज्जन्ति । उण प्रावरणे । पाणिस्सामि । पाउणिहिह । ऊह वितर्के। अपोहए। एय कम्पने । एयइ एयति एयन्ति । वि-ए-पह वेयति । स्वरे परे यलोपे, एइस्सन्ति । एवंतु। एस इच्छायाम् | एसइ । एसे । एसिज्जा, एसेज ॥ अनोरेसादेरिम् ||३|१|६३॥ अनुपूर्वकादेसधातोः परस्यैप्रत्ययस्येमादेशः स्यात् । अन्नेसिं । कंडुय गात्रविघर्षणे । कंडुयए | कंडुइस्सामि | कंद न्दने । कन्दइ । कन्दिसु || * उंच, खव, जण, निजा, भिया, हय, आटा, नि-मन्त, मिल, सुते उच्चादयः !! Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy