________________
सेठियाद्रथमाला
( १२० )
इच्छन्ति । इच्छसि । सवर्णदीर्घे सति हस्वे, पडिच्छह, पडिच्छति । पडिच्छेला । परिच्छन्तु । ईह इच्छायाम् । ईहइ । तेरेकारान्तादेशे तकारलोपे च समीहए ॥ उञ्च कौटिल्ये । उञ्चन्ति ||
उवज्जइ ॥
आख्यात प्र०
उंचादीनां वा न्तौ ॥४।४।२५।।
एषां यगागमो वा स्यात् न्तौ परे । पलिउञ्चन्ति पलिश्चयन्ति । उंछ सेचने । पुञ्छइ । पुञ्छे ॥ उञ्ज योगे । उवाजस्य तौ ||३|११६५॥
उवोपसर्गात्परस्यांजधातोरुपधाया द्वित्वं स्यात्तौ परे ।
न्तौ वेः ||३|११६६॥
वेः परस्योंजधातोरुपधाया द्वित्वं स्यात् न्तौ परे । लिडंज्जन्ति । उण प्रावरणे । पाणिस्सामि । पाउणिहिह । ऊह वितर्के। अपोहए। एय कम्पने । एयइ एयति एयन्ति । वि-ए-पह वेयति । स्वरे परे यलोपे, एइस्सन्ति । एवंतु। एस इच्छायाम् | एसइ । एसे । एसिज्जा, एसेज ॥ अनोरेसादेरिम् ||३|१|६३॥
अनुपूर्वकादेसधातोः परस्यैप्रत्ययस्येमादेशः स्यात् । अन्नेसिं । कंडुय गात्रविघर्षणे । कंडुयए | कंडुइस्सामि | कंद न्दने । कन्दइ । कन्दिसु ||
* उंच, खव, जण, निजा, भिया, हय, आटा, नि-मन्त, मिल, सुते उच्चादयः !!
Aho! Shrutgyanam