SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (११६) ग्राख्यात प्र० एजा। पत्तिएन्जा । परिएज्जा ॥ विसमत्युद्भयश्च ॥३॥१॥५८॥ वि-सम्-अति उत्परस्येधातोरेकार एकादेशः स्यात् । समेति, समेन्ति । अञ्चेहि । उदेइ । वेइ ॥ न्तावरद्वा ॥३॥१॥५६॥ एकारस्याकारो वा न्तिप्रत्यये परे। उवन्ति उविन्ति, उन्ति ॥ उदो जो भविष्यति ॥३॥१६॥ उत्पूर्वकादिधातोर्भविष्यदर्थे जप्रत्ययः स्यात् । स्सादेरपवादः । उइजन्ति ॥ तो वः ॥३॥१॥६१॥ वेरुपसर्गात्परस्येधातोर्यकाररादेशः स्यात् न्तिप्रत्यये परे। वियन्ति ॥ वेरदौ स्से ॥३१॥६२॥ वेरुपसर्गस्याकारोऽन्तादेशः स्यात् स्सप्रत्ययपरक इधातौ परे। वइस्सइ ॥इ अध्ययने । अयं नित्यमहिपूर्वकः ॥ इजः स्वार्थेऽपि ॥३१॥४८॥ धातोरिजप्रत्ययः स्वार्थेऽपि बहुलं स्यात् । अहिजइ, अहिलन्ति । अहिजेजा। अहिजिस्सामि ॥ अहेरेस्तौ॥ १३॥ अहेरुपसर्गापरस्येधातोयगागमःस्यात्तिप्रत्यये परे। अहीयइ । गच्छादित्वात् , अहीसं । इच्छ इच्छायाम् । इच्छइ, Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy