________________
सेठियाग्रन्थमाला
(११८)
श्राख्यात प्र०
मोरुत्तमबहुत्वे सेट् ॥३॥१॥३६॥ असधातोभूतेऽर्थे उत्तमबहुवचने मोप्रत्ययः स्यात् स च सेट् । आसिमो । “प्रासिमो मायरा दोवि" आस उपवेशने । आसइ । आसे । आस ॥
न्तौ गिलादीनां यक् ॥४॥४॥१२॥ गिलादिधातूनां न्तिप्रत्यये यगागमः स्यात्। गिलायन्ति । इ गतौ । इन्ति । इन्तु। सवर्णदीर्घ संयुक्त हस्वेच,पलिन्ति। संपलिन्ति । सवर्णदीर्घ, अईति, अईइ । संपरीइ ॥
पडिपतिपरिभ्यो यः ॥३॥१॥५५॥ एभ्यः परस्येधातोर्य आदेशः स्यात् ॥
पतेर्द्धिरौ ॥३॥१॥५६॥ पतेम्पधाया द्वित्वं स्यादिधातौ परे । पत्तियइ, पत्तियन्ति । पत्तियसि । पत्तियामि । पत्तियाहि ॥
पादेश्चिण मोहमाणानामेट् ॥३॥१॥५४॥ पोपसर्गात्परस्येधातोश्चिडागमो मोहमाणप्रत्ययानामेडागमश्च स्यात् । पेञ्चेमो । पेचेह ॥
इति पूर्वपरयोरेः ॥३१॥५७॥ इधातोरिकारे परे पूर्वपरयोरेकार एकादेशः स्यात् । १ आसिञ्च भ्रातरौ द्वावपि । ( उत्त० २३-५) ।
# गिला, आ-ग्वा, चाय, जण, झा, झिया, दृव,त्ता,दल, उब-आ-दा, परि-बा-दा, सम्-आ-दा, उद्-दा, श्रा-नव, न्हा, प-न्हा, माण, मिला, परि-मिला, वन, वा, परि-निर-वा, वेद, सिगा, हा, एते गिलादयः ॥
Aho ! Shrutgyanam