________________
जैन सिद्धान्तकौमुदी
आख्यात प्र०
सिहमोष्वसस्य ॥४४८०॥ अमघातोर्लोपः स्यात्सि-ह-मोत्ययेषु । असस्येत्यनुवृत्ती पुनरसस्येत्युपादानात्समुदायस्यैव लोपो नान्त्यस्य, सिरह।
मौ वा ॥४।४।८१॥ असधातोर्लोपो वा स्यान्मिप्रत्यये । मि । पक्ष,
समेरंसिरसस्य ॥३१॥५२॥ असधातोर्मिप्रत्ययसहितस्य अंसि इति निपात्यते । असि,मो॥
असादिभ्यो या ॥३१॥११॥ प्रवर्त्तनार्थेऽसादिधातुभ्यो याप्रत्ययः स्यात् । पदिज्जयोरसवादः॥
असचयजाणणहेभ्यो यः ॥३।१।२१।। एभ्यः परस्य याप्रत्ययस्येडागमः । सिया । अत्यु ।
___ असादिदीतौ ॥३॥१॥३५॥ असधातो तेऽर्थे ईईप्रत्ययौ स्तः । इंसोरपवादः ॥
आदेरिदीदिमोषु दीर्घः ॥३॥५३॥ असधातोरादेदर्दीर्घः स्यादि-ई-इमोप्रत्ययेषु परेषु। आसि, आसी । “आसी विप्पो महाजसो” ॥
x अस, का, चय, छुभ, जंप, हब, बु, हण, एतेऽसादयः ।
१ आसीहिनो महायशाः । (उत्त० २५-१) ।
Aho ! Shrutgyanam