SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी आख्यात प्र० सिहमोष्वसस्य ॥४४८०॥ अमघातोर्लोपः स्यात्सि-ह-मोत्ययेषु । असस्येत्यनुवृत्ती पुनरसस्येत्युपादानात्समुदायस्यैव लोपो नान्त्यस्य, सिरह। मौ वा ॥४।४।८१॥ असधातोर्लोपो वा स्यान्मिप्रत्यये । मि । पक्ष, समेरंसिरसस्य ॥३१॥५२॥ असधातोर्मिप्रत्ययसहितस्य अंसि इति निपात्यते । असि,मो॥ असादिभ्यो या ॥३१॥११॥ प्रवर्त्तनार्थेऽसादिधातुभ्यो याप्रत्ययः स्यात् । पदिज्जयोरसवादः॥ असचयजाणणहेभ्यो यः ॥३।१।२१।। एभ्यः परस्य याप्रत्ययस्येडागमः । सिया । अत्यु । ___ असादिदीतौ ॥३॥१॥३५॥ असधातो तेऽर्थे ईईप्रत्ययौ स्तः । इंसोरपवादः ॥ आदेरिदीदिमोषु दीर्घः ॥३॥५३॥ असधातोरादेदर्दीर्घः स्यादि-ई-इमोप्रत्ययेषु परेषु। आसि, आसी । “आसी विप्पो महाजसो” ॥ x अस, का, चय, छुभ, जंप, हब, बु, हण, एतेऽसादयः । १ आसीहिनो महायशाः । (उत्त० २५-१) । Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy