________________
सेठिया ग्रन्थमाला
( ११६ )
प्रख्यात प्र०
अण प्राणने | अणइ ॥ आतोऽस्य मक् त्यादौ ||४|४|११|| आपूर्वकाणधातोर्मगागमो भवति त्यादौ प्रत्यये । आमह, आणमन्ति । पाणमइ, पाणमन्ति । अप्पाह सन्देहे । अप्पाहह । अप्पाहामो। अप्पा हे ॥ अप्पिण अर्पणे । अपिणामि । पचप्पियाइ ॥ अय गतौ । उदयन्ति । पलायइ ॥
अयादिभ्यस्तथा ||३|१|३४||
अयादिभ्यो भूते त्याप्रत्ययो वा स्यात् । विपलाइत्था | अस सत्तायाम् ॥
असस्य तिमिषु ||४|४७८॥ असधातोरन्याकारस्य लोपः स्यात्ति-तु-मिप्रत्ययेषु पहु
सात्थः ||१|४७॥
सकारात्परस्य तकारस्य थकारः स्यात् अस्थि न्तन्तियास्वादेः || ४|४७६ ॥
असतोरादेरकारस्य नित्यं लोपः स्यादेषु परेषु ।
सन्ति ॥
*अय, वि-आ-कर, जय, दल, उद्-धर, धार, धाव, पज्ज, अणुभव, पाउर भव, मन्न, याम, अभि-रम, रिय, उद-वाह, विप्प-सर, सेव, स्नेह, हो, एतेऽयायः ॥
Aho! Shrutgyanam