________________
नेमसिद्धान्तकौमुदी
( १२७ )
प्रख्यात प्र
जाणहणाभ्यां वा ||३|१|१२|| जाणधातोर्हणधातोश्च प्रवर्त्तनायां याप्रत्ययो वा स्यात् । पित्र्याणिया, विजाणिया, विजाणिज्ज्ञा, विजाणेज्जा । कुणादित्वात्, विषाणसु, विधागाहि । जूह मिश्रणे । निज्जूहन्ति । जोय दर्शने । जोय । ज्झा झिया ध्याने । झायर, झाग्रह, झायन्ति ॥
ज्झादलयोरिज्जे ||४|४२७ ॥
अनयोरिज्जप्रत्यये यगागमो वा स्यात् । झाज्ज, झाइज । झियायइ, भियाइ, भियायन्ति ॥
झियः सौ ||४|४|१७|
याधातोः सप्रत्यये यगागमः स्यात् । झियायसि । झियामि । भियाए, कियाएजा । भियाहि, भियाग्रह | डंस दशने ॥
डंसस्य तौ ||४|४|८७॥
डंसधातोरनुस्वारस्य लोपः स्यात्तौ परे । डसह । विडसह। डी विहायसागतौ ॥
उदो डियो डास्त्यावयोः ||३|११८६ ॥
उद: परस्य डीधातोर्डा इत्यादेशः स्यात्तिप्रत्ययावप्रत्ययोः । उड्डाइ | ढा विदारणे । आढाइ, आढाति, आढायन्ति, आढम्ति । आदाहि, आहाह । शुल्ल प्रेरणे ॥
Aho! Shrutgyanam