________________
सठियाग्रन्थमाला
श्राख्यात प्र
इजासिहभिमवः ॥३।१।१०॥ प्रवर्तनाकेजप्रत्ययान्तधातोः सिहमिमोप्रत्यया वा स्युः । गच्छेज्जासि, गच्छेजाह । गच्छेज्जामि, गच्छे जामो ।
आज्ञायां तिन्त्योरः सहिलोपौ ॥३॥१३॥
अाज्ञायामर्थ तित्योरिकारस्योकारः सिप्रत्ययस्य हिलोपश्च पर्यायेण स्यात् । गच्छउ, गच्छन्तु । गच्छाहि, -
छ, गच्छह, वा. (हे गच्छादीनामेर्वा वक्तव्यः) गच्छेह । गच्छामि, मच्छामो ॥
भविष्यति हिस्सौ त्यादिषु ॥३॥१॥१६॥ भविष्यदर्थे धातोहिस्सौ प्रत्ययौ स्तस्त्यादिप्रत्यये परे॥
हिस्सादीनामिटु ॥३१॥२०॥ हिस्स-त्ता-त्तए -तु-त्या ---सप्रत्ययानामिडागमः स्यात् । गच्छिस्सइ मच्छिरमन्ति। ससि, गच्छिरसह ।।
गच्छादिभ्यः स्सान्मः ॥४।४।७५॥ गच्छादिधातुभ्यः परस्मात्तात्परस्य मेरन्त्यलोपो वास्यात् ॥
गच्छात्सस्सस्यमेरम् ॥३॥१॥३१॥ गच्छधातोः परस्य स्सप्रत्ययसहितस्य मिप्रत्ययस्यामादेशो वा स्यात् । गच्छिस्मामि,गच्छिस्संगच्छं, गच्छिनामो?
* गच्छ, पति अयिण, पइकब, चिट्ट, उत्-मब, आ-हिंड, एते गच्छादयः ।।
१ गच्छ, अहि इ, वर, तुंच, साह, पुन्छ, रूब, नज, भव, अहिपस, दार, गाह, पन्न, का, निपार, माह, एते गच्छादयः ।।
Aho ! Shrutgyanam