________________
जैन सिद्धान्तकौमुदी
तुम्हे मध्यमः || ३|१|५॥
तथाभूते तुम्हशब्दे मध्यमः स्यात् ॥ शेषे प्रथमः ||३ | ११६ ॥
उक्त विषयादन्यत्र प्रथमः स्यात् ॥
गच्छामो ॥
एकवचनबहुवचने ॥ १|१|१७|
उन्तत्याद्यः प्रत्ययाः प्रत्येकं प्रथमादिक्रमेणैकवचनबहुवचनसज्ञाः स्युः । प्राकृते द्विवचनं नास्ति । परस्मैपदात्मनेपदविभागोऽपि नास्ति ॥ गच्छ गतौ । गच्छ गच्छति । गच्छसि गच्छह ॥
हिममोतो दीर्घः ॥३॥१७॥
परेषु धातोरन्त्याकारस्य दीर्घः स्यात् । गच्छामि,
( ११३ )
एकवचनम्. प्र० सो गच्छइ ।
बहुवचनम् - ते गच्छन्ति । तुम्हे गच्छ ।
अम्हे गच्छामो ।
प्रवर्त्तनायामेदिजो ||३|१८|| प्रवर्त्तनायामर्थे धातोरिज्ज-ए-प्रत्ययौ प्रथमादिषु त्रिषु, व
म० तुमं गच्छसि । उ० अहं गच्छामि ।
चनयोश्व स्तः ॥
प्रख्यात प्रक
इज्जस्य वा ||३|११६ ॥
इज्जप्रत्ययस्य दीर्घोऽन्तादेशो वा स्यात् । संयुक्ते विकल्पहखे, गच्छिज गच्छेज, गच्छित्रा गच्छेजा, गच्छे ॥
Aho! Shrutgyanam