________________
सेठियाग्रन्थमाला
(११२)
अथोत्तरार्द्धम् ॥
अथाख्यातप्रक्रिया || क्रियायामञ्चादयो धातवः ॥ १|१|१४||
क्रियावाचिनोऽञ्चादिका धातुसंज्ञाः स्युः ॥ धातोः || ३|१|१||
समाप्तेरधिकारोऽयम् ॥ त्यादयः कर्तृकर्मणोः सकर्मकेभ्यो भावकर्त्री
प्राख्यात प्र
रकर्म्मकेभ्यः ||३|१|२॥
त्यादयः प्रत्ययाः सकर्मकेभ्यो धातुभ्यः कर्त्तरि कम्र्मणि च स्युरकर्मकेभ्यो भावे कर्त्तरि च ॥ आज्ञा भविष्यद्वर्त्तमानेषु तिन्तिसिहमिमवः || ३|१|३||
ति, न्ति, सि, ह, मि, मो, एते षट् प्रत्यया आज्ञायां भविष्यवर्त्तमानकालयोश्च धातोर्भवन्ति ॥
स्तः ॥
द्वौ प्रथममध्यमोत्तमाः ॥ १|१|१६|| एवु क्रमशो द्वौ दौ प्रत्ययौ प्रथममध्यमोत्तमसञ्ज्ञको
अम्हे समानाधिकरण उत्तमः ||३|१|४|| त्यादिप्रत्ययवाच्यकारकवाचिनि ग्रहशब्दे प्रयुज्यमाने
प्रयुज्यमाने चोत्तमः स्यात् ॥
Aho! Shrutgyanam