SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१११) तद्धित प्र० इमादिभ्यश्चणमम्पूर्वकः ॥२।४।१०७॥ इम-एक-जाव-तावादिशब्देभ्यश्चणं प्रत्ययो वा स्यात्स चिकल्पेनारपूर्वकश्च । इमंचणं । ऐकंचणं । जावंचणं, जावच. णं । तोवंचणं, तावचणं ॥ इणमादीनामेवे दीर्घः ॥१।३।८३॥ इगणमादिशब्दानामुपधाया दीर्घा वा स्यादेवशब्दे परे । इणामेव । जामेव । तामेव । जेणामेव । तेणामेव । खिप्पा मेव, खिप्पमेव । एकामेव, एवमेव ॥ ॥इति तद्धितप्रकरणम्॥ ॥ इति श्रीलोकागच्छन्तर्गतलिम्बडीसम्प्रदायतिलकायमानपूज्यपादश्रीगुलाबचन्द्रजित्स्वामिचरणाम्बुजचञ्चरीक-मुनिश्रीरत्नचन्द्रविरचितायां जैनसिद्धान्तकौमुद्यां पूर्वाद्ध समाप्तम् ॥ १ इदंचन । २ एकंचन । ३ यावच्चन । ४ तावञ्चन । ५ इममेव । ६ यमेव । ७ तमेव । ८ येनैव । ६ तेनैव । १० क्षिप्रमेव । ११ एवमेव ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy