________________
स.ठेवाग्रन्थमाला
(११०)
तद्धित प्र०
हिमि यः ॥१॥४॥१२॥ इमस्योपधाया यकारादेशः स्यात् हिप्रत्यये । इपिंह, इयहि । अंहुणा ॥
दाणिमि सर्वस्य लोपः ॥२।४।६३॥ इमशब्दस्याशेषस्य लोपो वा स्याद् दाणिप्रत्यये। दाणि, इयाणिं, इदाणिं ॥
आहहिहिहियमः कजतेभ्यः॥२।४।१०४॥ एभ्यः सप्तम्यन्तेभ्य आहे-हि-हि-हियंप्रत्ययाश्च स्युः। कोहे, कहिं,कहि,कहियं । जोहे, जहिं,जहि,जयिं । ताहे, तहिं, तहि,तहियं । वा० (तादइरिट् च दो वक्तव्यः) तँइ,तझ्या ॥
चिरार्थकेष्ववैवचौ ॥२४।१०५॥ कशब्दात्परिमाणेऽर्थे एव एवच्प्रत्ययो भवतशिार्थकशब्देषु परेषु । केचिरं, केवच्चिरं । केचिरेण ॥ सुप्तद्विताभ्यामिमिदीचिचियाः ॥२॥४।१०६॥
सुबन्तात्तद्वितान्ताच कशब्दात् इम्-इद्-ई-चि-चियप्रत्यया वा स्युः । कयाइं। केई । केगेइ । कस्सइ । कण्हुइ । कयाई । केहिंचि, कुहिंचिय ॥
१ इदानीम् । २ अधुना । ३ इदानीम् । ४ कर्हि, कुत्र, क । ५ यहि, यत्र,यदा । ६ तर्हि, तत्र, तदा । ७ तदा । ८ कियच्चिरम् । हकदाचित् । १० केचित् । ११केनचित् । १२ कस्यचित् । १३ कुत्रचित् । १४ कचित् ।।
* दाप्रत्ययस्य इट् वाच्य इत्यर्थः ।।
Aho ! Shrutgyanam