________________
जैनसिद्धान्तकौमुदी
तद्धित प्र?
तादादोतयश्च ॥४॥६६॥ पञ्चम्यन्तात्तशब्दाद् आद्-ओ-ते-प्रत्ययाश्चकारादाएप्रत्ययः स्यात् । तो। तो। तते , तए । ततो, तो, तत्तो । ताए ।
पहं च जात् ॥२॥४१००॥ पञ्चम्यन्तजशब्दात् पहंप्रत्ययश्च स्यात् । जेण्हं ।।
अं जताभ्याम् ॥२।४।१०१॥ पश्चन्दन्तजतशब्दाभ्यामग्प्रत्ययोऽपि स्यात् । जै। ॥ तस्मिन् काले दा सव्वादिभ्यः ॥२।४।१०२॥
सप्तग्यन्तसमर्थभ्यः सव्वादिशब्देश्यः काले इत्यर्थे दाप्रत्यय: स्यात् ॥
सवस्य सो दे ॥१४॥६५॥ दाप्रत्यये सव्वशब्दस्य स इत्यादेशो वा स्यात् । सया, सदा । सव्वया । अन्नया, अन्नदा । दकारस्य कचित्तकारश्रवणात् , संता । कता । अँदा । तदा ॥
इमाणिह-हुणा-दाणिमः ॥२।४।१०३॥
सप्तम्यन्तसमर्थादिमशब्दात्काले इत्यर्थे हि-हुणा-दापिंप्रत्ययाः स्युः ॥
१ ततः । २ यतः । ३ सर्वदा । ४ अन्यदा । ५ स.दा। ६ कदा । ७ यदा ॥
Aho ! Shrutgyanam