________________
सेठियाग्रन्थमाला
(१०८)
तद्धित प्र०
इमामौ च ॥ २४॥९५॥
सप्तम्यन्तेमशब्दाद् ह संप्रत्ययौ च भवतः ॥
मस्य तो हि दाणिं-ह-हं तरेषु ॥ २१५०॥ इमशब्दस्य मस्य लोपः स्यात्तो-हि-दाणिं-ह-चं-तरप्रत्ययेषु परेषु । देह, इहं ||
इमजतकेभ्यस्तोः ॥२शष्ठा५६॥
एभ्यस्तो प्रत्ययस्यादेर्द्वित्वं वा स्यात् । ईत्तो, एत्तो, इतो, इो । तो । कत्तो, कय ॥
अहीहहवः कात् ॥ २४७॥
सप्तम्यन्तात्कशब्दाद् अहि-इह पहु-प्रत्ययाश्च स्युः । केहि, किह, कण्डु, कत्थ ॥
उत्कस्य तो रथ - हिंसु ॥१॥३॥८२॥
कशब्दस्योकारान्तादेशो वा स्यात् तोत्थ-हिप्रत्ययेषु परेषु । कुतो, कुओ, कुत्थ ॥
जपगामाभ्यामाएः || २|४|१८||
पञ्चम्यन्तसमर्थाभ्यामाभ्यामाएप्रत्ययश्च स्यात् । जाँए, जत्तो, जो, जतो । पगमाए, पगामतो ॥
१ इह । २ इत: । ३ अत: । ४ कुतः । ५ कर्हि, कुत्र । ६ कुतः | ७ यतः । प्रकामतः 11
Aho! Shrutgyanam