SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (१०८) तद्धित प्र० इमामौ च ॥ २४॥९५॥ सप्तम्यन्तेमशब्दाद् ह संप्रत्ययौ च भवतः ॥ मस्य तो हि दाणिं-ह-हं तरेषु ॥ २१५०॥ इमशब्दस्य मस्य लोपः स्यात्तो-हि-दाणिं-ह-चं-तरप्रत्ययेषु परेषु । देह, इहं || इमजतकेभ्यस्तोः ॥२शष्ठा५६॥ एभ्यस्तो प्रत्ययस्यादेर्द्वित्वं वा स्यात् । ईत्तो, एत्तो, इतो, इो । तो । कत्तो, कय ॥ अहीहहवः कात् ॥ २४७॥ सप्तम्यन्तात्कशब्दाद् अहि-इह पहु-प्रत्ययाश्च स्युः । केहि, किह, कण्डु, कत्थ ॥ उत्कस्य तो रथ - हिंसु ॥१॥३॥८२॥ कशब्दस्योकारान्तादेशो वा स्यात् तोत्थ-हिप्रत्ययेषु परेषु । कुतो, कुओ, कुत्थ ॥ जपगामाभ्यामाएः || २|४|१८|| पञ्चम्यन्तसमर्थाभ्यामाभ्यामाएप्रत्ययश्च स्यात् । जाँए, जत्तो, जो, जतो । पगमाए, पगामतो ॥ १ इह । २ इत: । ३ अत: । ४ कुतः । ५ कर्हि, कुत्र । ६ कुतः | ७ यतः । प्रकामतः 11 Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy