________________
जैनसिद्धान्तकौमुदी
(१०७)
तद्धित प्रल
जताभ्यां हहमौ ॥२४॥८॥ जतशब्दाभ्यां प्रकारेऽर्थ ह-ह-प्रत्ययौ च भवतः । जेह, जहं । तंह, तहं ॥
धा च ॥२।४।८९॥ प्रकारेऽर्थे धानत्ययोऽपि स्यात् । तथा ॥
इयरस्येहरा ॥२।४।९०॥ इयरशब्दस्य प्रकारेऽर्थे इहरा इति वा निपात्यते। इहरा, इयरहा॥
कादहाहमिहेण्णाः ॥२॥१९१॥ प्रकारेऽर्थे कशब्दादह-अहम्-इह-इणगा-प्रत्ययाः स्युः । केह, कहं, किह, कि.गा॥
इमस्यैत्थम् ॥२॥४॥९२॥ इमशन्दस्य प्रकारेऽथ एत्यमिति निपात्यते । त्वं, इत्यं ॥
एकात् त्तश्च ॥२४॥९॥ सप्तम्यन्तादेक शब्दात् त्तप्रत्ययश्च स्यात् । एंगत्त ।
त्थः सप्तम्या इमादिभ्यः ॥२॥४९४॥ सप्तम्यन्तसमर्थादिमादिशब्दात् त्यप्रत्ययः स्यात् ॥
तोत्थयोरेस् ॥२॥१॥४९॥ इमशब्दस्यैसादेशः स्यात्तो-त्यप्रत्यययोः । इत्थ, एत्य । इयरत्य॥
१यथा । २ तथा । ३ इतरथा । ४ कथम् । ५ इत्थम् । ६ एकत्र । ७ अत्र । ८ इतरत्र ॥
Aho! Shrutgyanam