SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१०७) तद्धित प्रल जताभ्यां हहमौ ॥२४॥८॥ जतशब्दाभ्यां प्रकारेऽर्थ ह-ह-प्रत्ययौ च भवतः । जेह, जहं । तंह, तहं ॥ धा च ॥२।४।८९॥ प्रकारेऽर्थे धानत्ययोऽपि स्यात् । तथा ॥ इयरस्येहरा ॥२।४।९०॥ इयरशब्दस्य प्रकारेऽर्थे इहरा इति वा निपात्यते। इहरा, इयरहा॥ कादहाहमिहेण्णाः ॥२॥१९१॥ प्रकारेऽर्थे कशब्दादह-अहम्-इह-इणगा-प्रत्ययाः स्युः । केह, कहं, किह, कि.गा॥ इमस्यैत्थम् ॥२॥४॥९२॥ इमशन्दस्य प्रकारेऽथ एत्यमिति निपात्यते । त्वं, इत्यं ॥ एकात् त्तश्च ॥२४॥९॥ सप्तम्यन्तादेक शब्दात् त्तप्रत्ययश्च स्यात् । एंगत्त । त्थः सप्तम्या इमादिभ्यः ॥२॥४९४॥ सप्तम्यन्तसमर्थादिमादिशब्दात् त्यप्रत्ययः स्यात् ॥ तोत्थयोरेस् ॥२॥१॥४९॥ इमशब्दस्यैसादेशः स्यात्तो-त्यप्रत्यययोः । इत्थ, एत्य । इयरत्य॥ १यथा । २ तथा । ३ इतरथा । ४ कथम् । ५ इत्थम् । ६ एकत्र । ७ अत्र । ८ इतरत्र ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy