________________
सेठियाग्रन्थमाला
(१०६)
तद्धित प्र.
एकात्सिः ॥२।४।८३॥ आभीक्ष्ण्येऽर्थे एकशब्दात्सिप्रत्ययश्च स्यात् ।कसि।
पञ्चमीसप्तमीभ्यां तौः ॥२॥४८४॥ पञ्चम्यन्तात्सप्तम्यन्ताच समर्थात्तोप्रत्ययः स्यात् । गयो, एगयतो।व्यो,दव्यतो । पिट्टओ,पिट्ठतो । कम्मओ, कम्मतो । अत्ययो, अत्यतो । धम्मग्रो,धम्मतो ॥
तवि दुहो ह्रस्वः ॥१।३८०॥ हारत्ययान्तशब्दस्य हखोऽन्तादेशः स्यात्तोरत्यये परे। हओ ॥
अभ्यावृत्तौ संख्यार्थेभ्यः खुतौः ॥२।४।८५॥
संख्यावाचकेभ्यो वारंवारमित्यर्थ करखुत्तोप्रत्ययः स्यात्। दुकाबुतो । तितो ।सहस्सक्खुत्तो।
अगंतादिभ्यः वखुतोः कस्य ॥४॥४७४॥ अगतादिशब्देभ्यः परस्प खुतोप्रत्ययस्य कस्य लोपो वा स्यात् । अगंतखुतो, अगंतकालुत्तो ॥
___एकासि ॥२॥४॥८६॥ एक शब्दाहुक्तयें सिप्रत्ययः स्यात् । रेकसि ॥
प्रकारे हा तृतीयायाः ॥२।४।८७॥ तृतीयान्तसमर्थभ्यः प्रकारेऽर्थ हाप्रत्ययः स्यात् । संयहा । अण्णहा । अटुंहा । जहा । तहा ॥
१एकशः । २एकतः । ३त्यत: । ४ पृष्टतः।५ कर्मतः । ६ अर्थतः । वर्पतः। द्विधा। द्विकृत्यः। १० विकृत्वः। ११ सहस्रकृत्वः । १२ अनन्त कुत्यः। १३ एकराः । १४ सर्वथा । १५ अन्वया। १६ अष्ट-। १७यणा । १८तथा ॥
Aho ! Shrutgyanam