SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१०५) तद्धित प्र० तीयस्य जः ॥१॥४॥१२१॥ दुशब्दात्परस्य तीयप्रत्ययस्योपधाया ज इत्यादेशः स्याहा। घितिजं, दोच ॥ तेरश्चणि च ॥४४॥ तिशब्दस्याकारान्तादेशः स्याड्डीय-तिय-तीय-चप्रत्ययेषु । तीयं, तइयं, ततीयं, तच्च ॥ छात् ॥२४७८॥ छशब्दात्पूरणेऽर्थे दृप्रत्ययः स्यात् । छठं ॥ त्थश्च तोः॥२॥४॥७९॥ चतुशब्दात्यूरणेऽर्थे त्थप्रत्ययः स्यात् । चतुत्यं, चउत्थं॥ संखजात्तिः ॥४०॥ संखेजशब्दात्पूरणेऽर्थे तिप्रत्ययः स्यात् । सरखेजई ।। कादिभ्यो निर्धारणे ॥२४॥२२॥ कादिशब्देभ्यो निर्धारणेऽर्थे तरप्रत्ययः स्यात् । कयरो। ऍगयरो । ईयरो । अन्नयरो॥ आभीक्ष्ण्ये बहादिभ्यः सौः ॥२॥४८१॥ आभीक्ष्ण्येऽर्थे बह्वादिभ्यः सोप्रत्ययः स्यात् । बहुसो । कैमसो । पैगामसो । एँगन्तसो ॥ कुम्भकादिभ्यः परिमाणे ॥२॥४॥२॥ कुम्भकादिशब्देभ्यः परिमाणेऽर्थे सोप्रत्ययः स्यात् । कुंभगसो॥ १ द्वितीयम् । २ तृतीयम् । ३ षष्ठम् । ४ चतुर्थम् । ५ संख्येयतमः । ६ कताः । ७ एकतरः । ८ इतरः । अन्यतरः । १०बहुशः । ११ क्रमशः । १२ प्रकामश: । १३ एकान्तश: । १४ कुम्भकशः ।। Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy