________________
सेठियाग्रन्थमाला
{१०४)
तद्धित प्र०
तियस्य वा ॥१॥४२॥ तियप्रत्ययस्यादेईित्वं वा स्यात् ॥ । एतस्य तियत्तिलयोरतः॥४॥४॥७२॥
एतस्याकारस्य लोपः स्यात्तिय-त्तिलप्रत्यययोः । इत्तिए, एत्तिए।जत्तिए,जतिए। तत्तिए, ततिए। एत्तिलो। जत्तिलो। ततिलो॥
कादेवतियः ॥२।४७४॥ कशब्दात्पथमान्तात्परिमाणेऽर्थे एवतियप्रत्ययः स्यात् । केवतिए, केवइए॥
अनवधारणे एयावन्ती ॥२४७५॥ कशब्दादनवधारणेऽर्थे एयावन्तीप्रत्ययः स्यात् । केयावन्ती ॥
पूरणे मः ॥२।४७६॥ संख्यावाचकेभ्यः षष्ठयन्तेभ्यः पूरणेऽर्थे मप्रत्ययः स्यात् सत्तमं । अट्टमं । नवमं । अट्ठारसमं । वीसइमं ॥
दुतिभ्यांडीयतियतियच्चणः॥२४७७॥ आभ्यां पूरणेऽर्थे डीय-तिय-तीय-चण्प्रत्ययाः स्युः ॥
दोर्बिडीय-तिय-तीयेषु ॥१२४६३॥ दुशब्दस्य वि इत्यादेशः स्याड्डीय-तिय-तीयप्रत्ययेषु परेषु। विइयं, बीयं, बितीयं ॥
१ इयान्, एतावान् । २यावान् । ३तावान् । ४ कियान् । ५ सप्तमम् । ६ अष्टमम् । ७ अष्टादशम् । ८ विंशतितमम् । ६ द्वितीयम् ॥
Aho! Shrutgyanam