SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला {१०४) तद्धित प्र० तियस्य वा ॥१॥४२॥ तियप्रत्ययस्यादेईित्वं वा स्यात् ॥ । एतस्य तियत्तिलयोरतः॥४॥४॥७२॥ एतस्याकारस्य लोपः स्यात्तिय-त्तिलप्रत्यययोः । इत्तिए, एत्तिए।जत्तिए,जतिए। तत्तिए, ततिए। एत्तिलो। जत्तिलो। ततिलो॥ कादेवतियः ॥२।४७४॥ कशब्दात्पथमान्तात्परिमाणेऽर्थे एवतियप्रत्ययः स्यात् । केवतिए, केवइए॥ अनवधारणे एयावन्ती ॥२४७५॥ कशब्दादनवधारणेऽर्थे एयावन्तीप्रत्ययः स्यात् । केयावन्ती ॥ पूरणे मः ॥२।४७६॥ संख्यावाचकेभ्यः षष्ठयन्तेभ्यः पूरणेऽर्थे मप्रत्ययः स्यात् सत्तमं । अट्टमं । नवमं । अट्ठारसमं । वीसइमं ॥ दुतिभ्यांडीयतियतियच्चणः॥२४७७॥ आभ्यां पूरणेऽर्थे डीय-तिय-तीय-चण्प्रत्ययाः स्युः ॥ दोर्बिडीय-तिय-तीयेषु ॥१२४६३॥ दुशब्दस्य वि इत्यादेशः स्याड्डीय-तिय-तीयप्रत्ययेषु परेषु। विइयं, बीयं, बितीयं ॥ १ इयान्, एतावान् । २यावान् । ३तावान् । ४ कियान् । ५ सप्तमम् । ६ अष्टमम् । ७ अष्टादशम् । ८ विंशतितमम् । ६ द्वितीयम् ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy