________________
जैनसिद्धान्तकौमुदी
(१०३)
तद्धित प्र०
एतादारूवः सदृशे ॥२॥४७॥ एतशब्दात्सदृशेऽर्थे प्रारूवप्रत्ययः स्यात् । एयारूवे । इमेयारूवे, अयमेयारूवे ॥
संख्यायां तिः कजतेभ्यः ॥२४७१॥ एभ्यः संख्यायामर्थे तिप्रत्ययः स्यात्।का संख्या जेसिं= कति, कइ । जति, जइ । तति, तइ ॥ "जस्स जइ इंदियाई तस्स तइ भणियब्वाई" ॥ एतजतेभ्यः परिमाणे मन्तावतियतियत्तिल्लाः।।२।४।७२॥
एभ्यः परिमाणार्थे मन्त-आवतिय-तिय-तिलप्रत्ययाः स्युः । एतावं, एयावं । एतावन्तो, एयावन्तो। जावं, जावन्तो। तावं, तावन्तो॥
जादावन्ती च ॥२४७३॥ जशब्दात्परिमाणेऽर्थे प्रावन्तीप्रत्ययश्च स्यात्। जावन्ती॥
__ आवतियस्यातश्च ॥४॥४॥७३॥ एतसम्बन्धिन आवतियस्याकारस्य चकारादेतस्य तस्य लोपः स्यात् । एवइए, एवतिए । जावइए, जावतिए । तावइए, तावतिए ॥
१ एतनृपः । २ इदमेतद्रूपः । ३यस्य यति इन्द्रियाणि तस्य तातभणितव्यानि । (भग० ८-१०)। ४ एतावान् । ५ यावान् । ६ तावान् । ७ यावान् । ८ एतावतिकः । ६ यादतिकः । १० तावतिकः ॥
Aho! Shrutgyanam