________________
सेठियाग्रन्थमाला
(१०२)
तद्धित प्रक
काद्देः ॥१॥३॥७॥ कशब्दात्परस्य दिसधातोःोपो वा स्यात् । केरिसो, कीरिसो, कीसो,केसो, केसी॥
एदिमस्य ॥१॥३॥७२॥ अप्रत्ययान्तदिसधातौ परे इमशब्दस्यैकारोऽन्तादेशः स्यात् ॥ ___ इमो लोपो वा तो हुणा-दिसेषु ॥१॥३॥७७॥
इमशब्दस्येमो लोपो वा स्यात् त्तो हुणाप्रत्यययोर्दिसधातौ च परे । इमेरिसो, एरिसो, एलिसो॥
इमात्सस्य क्खः॥१॥३७५॥ इमशब्दात्परस्य दिसधातोः सस्य क्खो वा स्यात् । एलिक्खो ॥
इदेतस्य ॥१॥३७॥ एतशब्दस्यादेरिकारो वा स्यादिसे परे। इयारिसो, एयारिसो॥
समानाच्छः ॥१॥३३७६॥ समानशब्दात्परस्य दिसधातोः सस्य च्छ इत्यादेशो वा स्यात् । सरिच्छो, सरिसो, सलिसो॥
१ कीदृशः । २ ईद्वशः । ३ ईदृक्षः । ४ एतादृशः । ५. सहक्षः ॥
Aho ! Shrutgyanam