________________
जैनसिद्धान्तकौमुदी
(१०१)
तद्धित प्र०
इंगालादिभ्यो भवस्यादेर्द्विः ॥१।४।८९॥ इंगालादिशब्देभ्यः परस्य भवधातोरादेर्दित्वं स्यात् । इंगालब्भूया । छारियम्भूया । तत्तकवेल्लकन्भूया।
मणादिभ्य ईतोऽसुट् ॥४।४।१०॥ मणादिभ्यः परस्येकारस्यासुडागमः स्यात् । मर्गसीकरेइ ।। ___ अम्हादिषु दिसादः ॥२॥४॥६६॥ अम्हादिशब्देषूपपदेषु दिसधातोरप्रत्ययः स्यात् ।।
दिसे पूर्वस्याति ॥१॥३॥७१॥ अप्रत्ययान्तदिसधातौ परे पूर्वस्य दीर्घोऽन्तादेशः स्यात् ।।
दिसस्य रलावति ॥१४॥६॥ अप्रत्यये दिसधातोरादेर्दकारस्य रेफलकारौ पर्यायेण भवतः । अम्हारिसो। तुम्हारिसो । जारिसो ।
ईत्तादितः ॥१।४।६१॥ तशब्दात्परस्य दिसस्येकारस्य दीर्घोवा स्यात् । ताल्सिो, तालीसो, तारिसो॥
ईच्च कस्य ॥१॥३॥७३॥ कशब्दस्येकारश्चकारादेकारोऽन्तादेशः स्यादिसे परे ॥
१अङ्गारभूता। २क्षारिकभूता । ३तप्तकवेलुकभूता। (भग० ३-१) । ४ मनसीकरोति । ५ अस्मादृशः । ६ युादशः । ७यादृशः । ८ तादृशः ।।
Aho! Shrutgyanam