________________
सेठियाग्रन्थमाला
(१००)
तद्धित
सुकुमारस्य सुगमलः ॥२४॥ अस्याणि परे सुगमल इत्यादेशः स्यात् । सोगमल्लं ।
विकारप्रधानयोरण्मयो ॥२४॥६५॥ घष्ठ यन्तसमर्थाद्विकारे प्रधाने चार्थेऽण-मयप्रत्ययौ स्तः। अयोमयं । फॉलिहमयं । वयोमयं । ईमयं॥
अङ्गादीनां मये ॥१॥३१७०॥ अङ्गादिशब्दानां दीर्घोऽन्तादेशः स्यान्मये परे। अंगामघं। बाहुलकात्य यामयं, रययमय।।
भिओश्चःशिष्ये ॥२॥४॥६६॥ षष्ठ्यन्ताद्भिशब्दाच चप्रत्ययः स्याच्छिष्येऽर्थे । भिउणो सिस्सो भिउच्चो॥ ईरत्तादिभ्योऽभूततद्भावे करभवयोर्योगे ॥२४६७॥
अत्तादिशब्देभ्यो द्वितीयान्तेभ्योऽतथाभूतस्य तथात्वसम्बन्धेऽर्थे करभवधातुयोगे ईप्रत्ययः स्यात् । अत्तीकरेइ । ई सरीकरो । एगीभूए । दरिद्दीहय ॥ __मोल्यादिभ्य ईतो लोपः ॥२।४।६८॥ मोल्यादिशब्देभ्यः परस्येप्रत्ययस्य लोपः स्यात् । मोलि.
१ सौकुमार्यम् । २ स्फटिकमयम् । ३ वचोमयम् । ४ वाङ्मयम् । ५ अङ्गगयम् । ६ स्जतमयम् । ७ भृगो: शिष्यो भार्गवः । ८ आत्मीकरोति. ६ ईश्वरीकरः। १० एकीभूतः । ११ दरिद्रीभूय। १२. मौलीकृतः ।।
Aho! Shrutgyanam