________________
जैनसिद्धान्तकौमुदी
तद्धित प्र०
दूयादीनां चः ॥१४।१२०॥ एषामुपधायाश्चकारादेशः स्यादणि परे । दोच्चं । अहातचं । वेयावच्चं ॥
वियावादियण च ॥२॥४॥६॥ अस्माद्भावे इयणप्रत्ययः स्याचादण् । वेयावडियं ॥ थेर-धीर-सहायानामेरेरायानामेजः ॥१४॥८६॥
एषामेरस्येरस्यायस्य च एज्जादेशः स्यादणि परे । थेरस्स भावो थेग्नं, थिजं । धेनं, धिलं । सहेज्जं, सहिनं ॥
कलुणस्यौत् ॥११३१६९३॥ कलुणशब्दस्यादिखरस्यौकारादेशः स्यादणि परे । कलुजास्स भावो कोलुण्णं॥
एदहिपुरयोर्वच्चे ॥१॥३६८॥ अहिपुरशब्दयोरेकारोऽन्तादेशः स्याद्वच्चशब्दे परे। आहेवच्छं । पोरेवचं ॥
सफले फस्य हः ।।४।८७॥ सफलशन्दे फकारस्य हकारो वा स्यादणि । साहलं, साफलं ॥
१ दौत्यम् । २ याथातथ्यम् । ३ वैयावृत्त्यम् । ४ वैयावृत्तिकम् । ५ स्थैर्यम् । ६ धैर्यम् । ७ साहाय्यम् । ८ कारुण्यम् । ६ आधिपत्यम्। १० पौरपत्यम् । ११ साफल्यम् ॥
Aho ! Shrutgyanam