________________
सेठियाग्रन्थमाला
(९८)
तद्धित प्र०
इणो जडादिभ्यः ॥२।४।६०॥ जडादिशब्देभ्यो भावे इणप्रत्ययः स्यात् । जैडियो। णिगिणो, णगिणो । अणि,नगं । मुण्डिणो । संघाडियो ।
इय इस्सरादिभ्यः ॥२४६१॥ इस्सरादिशब्देभ्यो भावे इयप्रत्ययः स्यात् । इसरियं । अंजवियं । सामग्गियं ॥
अप्पाबहोः कः ॥४६॥ अप्पपूर्वकाहहुशब्दाद्भावे कप्रत्ययश्च स्यात् । अंपायहुकं, अप्पाबहुगं, अप्पायहुयं, अप्पाबहुतं ॥
उवमादिभ्योऽण् ॥२॥४।६३॥ एभ्यो भावेऽणप्रत्ययः स्यात् । ओवम्म । आहिकं । दोहग्गं । सोहगं,सोभग्गं । स्वार्थेऽण्यप्यस्य प्रवृत्तेः, तेलुक, तेलोकं ॥
जुवाणस्यातो वस्य द्विा ॥१॥३६७॥ . जुवाणशब्दस्याकारस्य हस्खो वकारस्य दित्वं वा स्यादणि परे । जुव्वणं, जोव्वणं, जोवणं, जोवणगं ॥
१ जटत्वम् । २ नग्नत्वम् । ३ नाश्यम् । ४ मुझडत्वम् । ५ संवा टत्वम् । ६ ऐश्वर्यम् ।७ आर्जवम् । ८ सामग्र्यम् । ६ अल्पबहुत्वम् । १० औपम्यम् । ११ आधिक्यम् । १२ दौर्भाग्यम् । १३. सौभाग्यम् । १४ त्रैलोक्यम् । १५ यौवनम् ॥
Aho! Shrutgyanam