________________
जैनसिद्धान्तकौमुदी
तद्धित
m
__ उर्लज्जायाः ॥२॥४॥५३॥ उक्तेऽर्थे लज्जाशब्दादुप्रत्ययः स्यात् । लज्जू ॥
जसादिम्योऽसिस्सी ॥२॥४॥५४॥ उत्तेऽर्थे जसादिशब्देभ्योऽसिस्सीप्रत्ययौ पर्यायेण भवतः। जैसंसी, जसस्सी। तेयसी, तेयस्सी। वैचंसी, वच्चस्सी । ओयंसी, ओयस्सी ॥
। त्तत्तणौ तस्य भावः ॥२॥४॥५५॥
षष्ठयन्तसमर्थाद्भाव इत्यर्थे त्त-तण-प्रत्ययौ स्तः । अर्परत्तं । उस्सुगत्तं । अंवत्तणं । तीयंत्तणं । पंहुत्तणं । अंधतणं॥
अरिप्रभृतिभ्यस्ता ॥२४॥५६॥ एभ्यरत्ताप्रत्ययः स्याद्भावेऽर्थे । अरित्ता। उप्पलकंदला।।
जहातहाददियणौ ॥२॥४॥५७॥ अस्माद्भावे अद्-इयणप्रत्ययौ भवतः ॥
तस्येयणि द्विः ॥२४५८॥ जहातहशब्दस्य तकारस्य द्वित्वं वा स्यादियणि परे । आहतहियं, आहातहियं । जहातहं, अहालहं ॥
१ लजालुः । २ यशस्वी । ३ तेजस्वी । ४ वर्चस्वी 1 ५ ओजस्वी । ६ अपरत्वम् । ७ उत्सुकत्वम् | ८ आम्रत्वम् । ६ तृतीयत्वम् ! १० प्रभुत्वम् । ११ अन्वत्वम् । १२ अग्तिा । १३ उत्पलकन्दता ! १४ याथातथिकम् । १५ यथातथम् ॥
Aho! Shrutgyanam