________________
सेठियाग्रन्थमाला
(९६)
तद्धित प्र०
पङ्कादीनां सज्ञायां दीर्घः ॥१।४।८५॥ पङ्कादिशब्दानां दीर्घोऽन्तादेशः स्यान्मन्तप्रत्यये सज्ञायाम् । पङ्कावती ॥
इलो गन्धादिभ्यः ॥२४॥४८॥ उक्तेऽर्थे गन्धादिभ्य इलप्रत्ययः स्यात् । गन्धिलो। तुन्दिलो ॥ __ जडाया जडुलजडियालौ ॥२॥४॥४९॥
उक्तेऽर्थे जडाशब्दस्य जडुल जडियाल इल्येतो वा निपात्येते । जडलो, जडियालो, जडिलो॥
रयात्स्स लः ॥२॥४॥५०॥ उक्तेऽर्थे रयशब्दात्स्सलप्रत्ययो वा स्यात् । रयस्सला, रइला ॥
पम्हादिभ्यो लः ॥२॥४॥५१॥ उक्तेऽर्थे पम्हादिशब्देभ्यो लप्रत्ययः स्यात् । पम्हलो। पत्तलो । तणुलो ॥
आलुर्दयादिभ्यः ॥२॥४॥५२॥ उक्तेऽर्थे दयादिशब्देभ्य पालुप्रत्ययः स्यात् । दयालू। वीसरणालू ॥
१ गन्धिलः । २ तुन्दिलः । ३ जटिलः । ४ रजग्बला । ५ पदमलः । ६ पत्रलः । ७ तनुलः । ८ दयानुः । ६ विशरणालुः ॥
Aho! Shrutgyanam