________________
जैन सिद्धान्तकौमुदी
(९५)
छवेरिये दीर्घः ||१|३|५० ॥
छ विशब्दस्य दीर्घाऽन्तादेशः स्यादियप्रत्यये परे । छवीईए ॥ जसादिभ्यो वा ॥ १४८२॥
ૐ
जसादिशब्देभ्यः परस्य मन्तप्रत्ययस्यादेर्वकारो वा स्यात् जसवन्तो, जसमन्तो, जसोमन्तो । आयारवन्तो, आधार
मन्तो ॥
गाइ ॥
णातेश्च ||१|४|८३|| गातिशब्दात्परस्य मन्तस्यादेर्वकारः स्यात् । णातिवन्तो,
तति प्र
इति सड्ढाया ह्रस्वः ||१|३|६६ ॥ सड्ढाशब्दस्य हस्वोऽन्तादेशो वा स्वादिप्रत्यये । सडई | पक्षे टिलोपे सही ॥
वस्तस्य सिर्मन्ते ॥ १४८४ ॥
वरसशब्दस्य बुसि इत्यादेशः स्यान्मन्ते परे । बुसिमन्तो ॥ जयादिभ्य इणः || २|४|४६ ॥
एभ्य उक्तेऽर्थे इणप्रत्ययः स्यात् । जहणो । दोसियो । बरहिणो ||
१ विमान् । २ यशस्वान् ।
५ श्रद्धावान् । ६ वशी । ७ जयी |
किमेर्णः ||२|४|१७||
उक्तेऽर्थे कमिशन्दाराणाप्रत्ययः स्यात् । किर्मिणो ॥
३ चाचारवान् । ४ ज्ञातिमान् । दोषी | वहीं | १० कुमिमान् ॥
Aho! Shrutgyanam