________________
लेठियाग्रन्थमाला
(६४)
तद्धित प्र०
बहेमगरकावणि ॥४४॥ बहिशब्दस्याणिपरे मगरकाबागमौ पर्यायेण भवतः। बोहिम, बाहिरं ॥
मज्झान्मश्च ॥२॥४॥४३॥ मज्कशब्दानुक्तेऽर्थ मनत्ययश्चकारादुक्तप्रत्ययाश्च स्युः । मज्झम, मतिमं, मझिलं॥
इदिणमन्ताश्च तदस्त्यस्यास्मिन् ॥२॥४॥४४॥
प्रथमान्तसमर्थादस्यास्तीत्यर्थे अस्मिन्नस्तीत्यर्थे च इद्-इणमन्त-प्रत्ययाश्चकारादुक्तप्रत्ययाश्च यथाप्रयोगं स्युः। अगारं अस्थि जस्स सो अगारी । कोडुम्बी ॥
आन्मन्तस्य वः ॥१४॥८॥ अकारात्परस्य मन्तप्रत्ययस्यादेवकारः स्यात् । वणवं, वण्णवन्तो। भगवं, भगवन्तो। आत्किम्, वीइमन्तो।जातिमन्तो । तिसूलो इमस्म अस्थि-तिमूलिआ। गठी अस्थि अस्सि-गठिल्लो । माया अस्थि इमस्स-माइल्लो । कलुणा अत्थि इमस्स-कलुणो॥
आउसाद न्तः ॥२४॥४५॥ आउसशब्दादुक्तेऽर्थे न्तप्रत्ययो वा स्यात् । आउँसो, माउसन्तो। वा० (गोर्मिवक्तव्यः) गोमी, गोमिणी॥
१०
१ बाह्यम् । २ मध्यमम् । ३ कुटुम्बी । ४ वर्णवान् । ५ भगवान्। ६ वीचिनान्। ७ जातिमान् । ८ त्रिशूलिकः । ६ प्रन्थिमान् । १० मायावी । ११ करुणः । १२ आयुष्मान् । १३ गोमान् ॥
Aho ! Shrutgyanam