________________
जैन सिद्धान्तकौमुदी
(९३)
उदीई - पडीभ्यां ड् ||२४|३८||
आभ्यां भवार्थे णड्प्रत्ययः स्यात् । उदीणं, उईणं । पंडीणं । वा० ( दीवादिभ्यो भवाद्यर्थे इचस्योपसंख्यानम् ) दीविच ॥
तद्धित प्र०
पाईतो णो दट् चेतः ||२|४|३९ ॥
पाईशब्दाद्भवार्थे णप्रत्ययः स्यादीकारस्य दडागमो वा स्यात् । पादणं, पाईणं ॥
अति पच्छिमस्य पञ्चच्छिमपञ्च्चत्थिमौ ॥ १४४॥७९॥
पाँसिलओ ॥
पच्छिमशब्दस्य पचच्छिम - पच्चत्थिमावादेशौ पर्यायेण भवतोऽप्रत्यये । पंचच्छिम, पचत्थिमं ॥
पहादिभ्यस्तत्र साधुरेज्जण् ॥ २|४|४०||
पहादिभ्यः सप्तम्यन्तेभ्यः साधुरित्यर्थे एजण्प्रत्ययः स्यात् । पहे साहू = पहिज्जं ॥
पासादिस्तत्र शेते ||२|४|४१ ॥
सप्तम्यन्तात्पासशब्दाच्छेते इत्यर्थे इल्लप्रत्ययः स्यात् ।
उत्तरपदादरदी || २|४|४२॥
उत्तरपदभूता दहेरुपसर्गादप्रत्ययेणप्रत्ययौ भवतः । परज्झो, पराहीणो ॥
१ उदीचीनम् । २ प्रतीचीनम् । ३ द्वयम् । ४ प्राचीनम् ॥ । ५ पश्चिमम् । ६ पाथेयः । ७ पार्श्विकः । ८ पराधीनः ॥
Aho! Shrutgyanam