SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी (९३) उदीई - पडीभ्यां ड् ||२४|३८|| आभ्यां भवार्थे णड्प्रत्ययः स्यात् । उदीणं, उईणं । पंडीणं । वा० ( दीवादिभ्यो भवाद्यर्थे इचस्योपसंख्यानम् ) दीविच ॥ तद्धित प्र० पाईतो णो दट् चेतः ||२|४|३९ ॥ पाईशब्दाद्भवार्थे णप्रत्ययः स्यादीकारस्य दडागमो वा स्यात् । पादणं, पाईणं ॥ अति पच्छिमस्य पञ्चच्छिमपञ्च्चत्थिमौ ॥ १४४॥७९॥ पाँसिलओ ॥ पच्छिमशब्दस्य पचच्छिम - पच्चत्थिमावादेशौ पर्यायेण भवतोऽप्रत्यये । पंचच्छिम, पचत्थिमं ॥ पहादिभ्यस्तत्र साधुरेज्जण् ॥ २|४|४०|| पहादिभ्यः सप्तम्यन्तेभ्यः साधुरित्यर्थे एजण्प्रत्ययः स्यात् । पहे साहू = पहिज्जं ॥ पासादिस्तत्र शेते ||२|४|४१ ॥ सप्तम्यन्तात्पासशब्दाच्छेते इत्यर्थे इल्लप्रत्ययः स्यात् । उत्तरपदादरदी || २|४|४२॥ उत्तरपदभूता दहेरुपसर्गादप्रत्ययेणप्रत्ययौ भवतः । परज्झो, पराहीणो ॥ १ उदीचीनम् । २ प्रतीचीनम् । ३ द्वयम् । ४ प्राचीनम् ॥ । ५ पश्चिमम् । ६ पाथेयः । ७ पार्श्विकः । ८ पराधीनः ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy