________________
सठियानन्थमाला
(९२)
तद्धित प्र०
वेइरोयगं,वेरोगणं। वईसदेवो, वेसदेवो इसेसिए,वेसेसिए। वैइसाहो, वेसाहो। जगो, जेणो। वईचित्तं, वेचित्तं । वईधम्न, वेधनं । कईलासो, केलामो ॥
परात्कीयः ॥२४॥३५॥ षष्ठयन्तात्परशब्दात्सम्बन्धि न्यर्थ कीयप्रत्ययः स्यात् ।। परकीयं ॥
रायाण एणो यस्येत् ॥२॥४॥३६॥ रायशब्दात्सम्बन्धिन्यथै प्रगप्रत्ययः स्याद्यस्येकारो वा स्यात् । राइण्णं, रायगं ॥
कम्माषणकौ ॥२॥४॥३७॥ कम्मशब्दात्सम्बन्धिन्यथं णकप्रत्ययौ स्तः । कैम्मणं, कम्मअं॥
तत्रभवोऽधिकृतः ॥२४॥ सप्तम्यन्तसमर्थादनयोरर्थयोरक्तप्रत्ययाः स्युः। अन्भंतरे भयो अंभंतरिए, अभंतरगो । अंवरिलं. । पुरत्था भवं -पुरच्छिमं, पुरत्थिमं । पच्छिमं । अन्तिमं । उँवरिल्लं, उवरिमं । भण्डारे अहिगडोभाण्डारिए ।
१ वैरोचनम् । २ वैश्वदेवः । ३ वैशेषिकः । ४ वैशाखः । ५ जैनः । ६ वैचित्र्यम् । ७ वैधर्म्यम् । ८ कैलाशः । ६ राजन्यम् ।' १० काम॑णम् । ११ आभ्यन्तरकः । १२ आपरम् । १३ पौरस्त्यम् । १४. पाश्चात्यम् । १५ उपरितनं । १६ भाण्डारिकः ॥
Aho! Shrutgyanam