SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (९१) तद्धित प्र० अजिनस्येतोऽणि ॥१॥३॥६३॥ अजिनशब्दस्येकारस्य दीर्घः स्यादणि। आईणं,आजीनं। पडिहार्या आत एः ॥१॥३॥६॥ पडिहारीशब्दस्याकारस्यैकारः स्यादणि परे । पडिहारीए इमं=पाडिहेरं ।। पण्डेयः ॥१।४।११९॥ पयडिशब्दस्योपधाया यकारः स्यादणि परे । पाययं ॥ पयावत्यादीनां टेरलोपोऽणि ॥२॥४॥११॥ पयावतिप्रभृतिशब्दानां टेर्लोपो न स्यादणि । पार्यावच्चं । सेगावच्चं ॥ ममस्येदिययोः ॥१॥३॥६५॥ ममशब्दस्य दीर्घोऽन्तादेशः स्यादि-इय-प्रत्यययोः। ममाई, ममाईए॥ इये सिलेसस्य सेसः ॥१४७॥ सिलेसस्य सेसादेशः स्यादियप्रत्यये । संसेसियं ॥ विरोयणादीनामइः पूर्वस्य ॥२४॥२८॥ विरोयणादिशब्दानां णिति परे आदिस्वरस्य अइ इत्यादेशो वा स्यात् ॥ १ आजिनम् । २ प्रातिहार्यम् । ३ प्राकृतम् । ४ प्राजापत्यम् । ५ सैनापत्यम् । ६ममत्वी, । ७ममायितः, मामकः । ८ सांश्लेषिकम् ॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy