________________
जैनसिद्धान्तकौमुदी
(९१)
तद्धित प्र०
अजिनस्येतोऽणि ॥१॥३॥६३॥ अजिनशब्दस्येकारस्य दीर्घः स्यादणि। आईणं,आजीनं।
पडिहार्या आत एः ॥१॥३॥६॥ पडिहारीशब्दस्याकारस्यैकारः स्यादणि परे । पडिहारीए इमं=पाडिहेरं ।।
पण्डेयः ॥१।४।११९॥ पयडिशब्दस्योपधाया यकारः स्यादणि परे । पाययं ॥
पयावत्यादीनां टेरलोपोऽणि ॥२॥४॥११॥ पयावतिप्रभृतिशब्दानां टेर्लोपो न स्यादणि । पार्यावच्चं । सेगावच्चं ॥
ममस्येदिययोः ॥१॥३॥६५॥ ममशब्दस्य दीर्घोऽन्तादेशः स्यादि-इय-प्रत्यययोः। ममाई, ममाईए॥
इये सिलेसस्य सेसः ॥१४७॥ सिलेसस्य सेसादेशः स्यादियप्रत्यये । संसेसियं ॥
विरोयणादीनामइः पूर्वस्य ॥२४॥२८॥ विरोयणादिशब्दानां णिति परे आदिस्वरस्य अइ इत्यादेशो वा स्यात् ॥
१ आजिनम् । २ प्रातिहार्यम् । ३ प्राकृतम् । ४ प्राजापत्यम् । ५ सैनापत्यम् । ६ममत्वी, । ७ममायितः, मामकः । ८ सांश्लेषिकम् ॥
Aho ! Shrutgyanam