________________
सेठियाग्रन्थमाला
(९०)
ননি
৪
अदणोरुतोऽव् ॥१॥३॥६२॥ उकारस्यावादेशः स्यादप्रत्ययाणप्रत्यययोः । पाण्डवा । पण्डवा । पौरवो । लाघवं । अजवं । मद्देवं ॥
चउछाभ्यां कस्य द्विः ॥२॥४॥३२॥ चउछशब्दाभ्यां परस्य कप्रत्ययस्य द्वित्वं स्यात् । चँउक्कं । छकं॥
चोरवणिजाभ्यामिजस्यादेः ॥४४७१॥
आभ्यां परस्येजप्रत्ययस्यादेर्लोप: स्यात् । चोरस्स वा. वारो-चोजं, चोरियं । वणियस्स वावारो वाणिजं ॥
अप्पणादिच्चियेज्जियौ ॥२॥४॥३३॥ अप्पणशब्दात्षष्ठयन्तात्संबन्धिन्यर्थे इच्चियेजियौ भव. तः । अप्पणस्स इमअपणिच्चियं, अप्पणिज्जियं ॥
वातादोलः ॥२४॥३४॥ षष्ठयन्तादातशब्दात्समूहेऽर्थे ओलप्रत्ययः स्यात् । कातोली ॥
उपमादीनामणि द्विः ॥१।४।११८॥ एषामुपधाया द्वित्वं स्यादणि परे । पयातीणं समूहो-पायत्तं ॥
१ पौरवः । २ आर्जवम् । ३ मार्दवम् । ४ चतुष्कम् । ५ षट्कम् । ६ चौर्यम् । : वाणिज्यम् । ८ आत्मीयम् । ६ पादातम् ।।
Aho ! Shrutgyanam