________________
जैनसिद्धान्तकौमुदी
तद्धित प्र
साऽस्मिन् पौर्णमासीति सज्ञायाम् ॥२॥४॥३०॥
अस्मिन्नर्थेऽणप्रत्ययः स्यात्सज्ञायाम् । आसोई पुण्णमासी अस्सिं मासंमि आसोओ मासो।।
वातात्तेनोपहतमीनः ॥२४॥३१॥ तृतीयान्तवातशब्दादुपहतमित्यर्थ ईनप्रत्यय: स्यात् । चातेगं उवढ्यंचातीणं, वाईणं ।।
तत आगतः ॥२॥४६॥ पञ्चम्यन्तसमर्थादागत इत्यर्थे उक्तप्रत्ययाः स्युः। पसं गाओ आगयंपासंगियं । पारितोसियं ॥ तस्येदमपत्यं समूहो वृत्तिापारः ॥१७॥
षष्ठयन्तसमर्थादिदं अपत्यं समूहः वृतिः च्यापारः इत्येतेष्वक्तप्रत्ययाः स्युः। कविलस्स इमं कॉविलिय । 'उत्तरस्स इमं उतरि । कोसेन । बेसालीए अवच्चं-बेसालिओ । “वेसालियसाबए। सगडाणं समूहो-सागंर्छ । कवोयस्स वित्ती कोचोया। बा० (सपतेरेयणेजगी वक्तव्यो)। सावतेयं, सावतेज, सापतेयं, सापते ॥
१ आश्विनो मासः । २ वातीनन् (वातोपतम् ) ।। ३ प्रासङ्गिकम् । ४ पारितोषिकन् । ५ कापिलिकम् । ६ औत्तरेयम् । ७ कौशेयम् । ८८ वैशालिकश्रावकः । भग०२-१ ॥ ६ शाकटन् । १० कामी । ११ स्वापतेयम् ।
Aho! Shrutgyanam