SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी तद्धित प्र साऽस्मिन् पौर्णमासीति सज्ञायाम् ॥२॥४॥३०॥ अस्मिन्नर्थेऽणप्रत्ययः स्यात्सज्ञायाम् । आसोई पुण्णमासी अस्सिं मासंमि आसोओ मासो।। वातात्तेनोपहतमीनः ॥२४॥३१॥ तृतीयान्तवातशब्दादुपहतमित्यर्थ ईनप्रत्यय: स्यात् । चातेगं उवढ्यंचातीणं, वाईणं ।। तत आगतः ॥२॥४६॥ पञ्चम्यन्तसमर्थादागत इत्यर्थे उक्तप्रत्ययाः स्युः। पसं गाओ आगयंपासंगियं । पारितोसियं ॥ तस्येदमपत्यं समूहो वृत्तिापारः ॥१७॥ षष्ठयन्तसमर्थादिदं अपत्यं समूहः वृतिः च्यापारः इत्येतेष्वक्तप्रत्ययाः स्युः। कविलस्स इमं कॉविलिय । 'उत्तरस्स इमं उतरि । कोसेन । बेसालीए अवच्चं-बेसालिओ । “वेसालियसाबए। सगडाणं समूहो-सागंर्छ । कवोयस्स वित्ती कोचोया। बा० (सपतेरेयणेजगी वक्तव्यो)। सावतेयं, सावतेज, सापतेयं, सापते ॥ १ आश्विनो मासः । २ वातीनन् (वातोपतम् ) ।। ३ प्रासङ्गिकम् । ४ पारितोषिकन् । ५ कापिलिकम् । ६ औत्तरेयम् । ७ कौशेयम् । ८८ वैशालिकश्रावकः । भग०२-१ ॥ ६ शाकटन् । १० कामी । ११ स्वापतेयम् । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy