________________
सेठियाग्रन्थमाला
(८८)
तद्धित प्र०
णित्यहारयणादीनामुत्तरस्यादेवृद्धिः ॥२।४।२७॥
अहारयणादिशब्दानामुत्तरपदस्यादेवृद्धिः स्याण्णिति परे । अहारयणं क्वहरइ-अंहारायणिय । तेयोहियं, तेश्राहियं ॥
चक्खोरस्य सटु ॥४॥४॥ चक्खुशब्दात्परस्याऽप्रत्ययस्य सडागमः स्यात् । चक्खुणा गिहिजइ-चक्खुसं ॥
अदणौ नक्षत्रेण युक्तः कालः ॥२॥४॥२६॥ नक्षत्रवाचकेभ्योऽस्सिण्यादिशब्देभ्यस्तृतीयान्तेभ्योयुक्तः काल इत्यर्थे अद्-अण्-प्रत्ययौ स्तः ॥
अस्सिण्या इणस्यौसणि ॥११४७७॥ ___ अस्सिणीसंबन्धिन इणस्योसादेशः स्यादणि परे । अस्सिणीए जुत्ता पुण्णमासी ऑसोई, अस्सोई । आसाठी। कत्तिया । जेट्ठामूला । फग्गुंणी । विसाही ॥
मिगसिरस्यादेरति ॥१॥३॥६१॥ अस्य पूर्वकारस्याकारः स्यादप्रत्यये । मंगसिरा । साविहो । पोवती । पोसी । माही । चेती।
१यथारात्निकम् । २ तेजोहितम् । ३ चाक्षुपम् । ४ आश्विनी । ५ आषाढी । ६ कार्तिकी । ७ ज्येष्ठामूली । ८ फाल्गुनी । ६ वैशाखी। १८ मार्गशीर्पा । ११ श्राविष्टा । १२ प्रौटपदी : १३ पौषी १४ मावी। १५ चैत्री।
Aho ! Shrutgyanam