SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (८७) तद्धिलप्र० तदर्हति करोति ॥२॥४॥२५॥ द्वितीयान्तसमर्थादहति करोतीत्यनयोरथयोरियादिनत्ययाः स्युः। अभिप्लेकमर्हति अभिसिको। उवमादित्वादिः । अलंकारं करेइ त्ति अलंकारिए । __ णित्यादिस्वरस्य वृद्धिः ॥१३॥२४॥ णित्प्रत्यये आदिस्वरस्य वृद्धिः स्यात् । आलंकारिए । आभियोगिए अभिग्गहिए ॥ अत्पसिणस्यये ॥१॥३॥६०॥ पसिणशब्दस्येकारस्थाकारः स्यादियप्रत्यये। पसिणं करेइ त्ति-पासणिए ॥ तेन निवृत्त क्रीत चरति व्यवहरति जीवति गृह्यते॥ ॥४॥२६॥ तृतीयान्तसमर्थान्नान वर्थपूक्तप्रत्ययाः स्युः। अब्भोगमेन निव्वत्ता अँभोवगलिया।अहिगरणिया। दण्डेणं निव्वस्त-दण्डिमं । सएण कीयं-सतिय, सइयं॥ इये णायस्य णेया ॥११४७५॥ णायशब्दस्य णेयादेशः स्या दिये परे ॥ उदियस्य वा॥१॥४७६॥ णायशब्दसम्बन्धिन इयप्रत्ययस्थादेशकारो वा स्यात् । णाएणं ववहरति-णेयाउओ, णेवाइयो । तेल्लेज जीव-तेल्लियो॥ १ आभिषिक्यः । २ अलमार्यः । ३ आलङ्कारिकः । ४ आभियोगिकः । ४ आभिग्रहिकः । ६ प्राश्निकः । ७ आभ्युपगमिकी । ८ आधिकरणिकी। ६ दण्डिमग । १० शतिका । ११ नैयायिकः । १२ तैलिकः ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy