________________
. सेठियाग्रन्थमाला
तद्धित प्र०
अल्पे च ॥२॥४॥५॥ प्रथमान्तसमर्थादल्पेऽर्थेप्युक्तप्रत्ययाः स्युः । अप्पो.अंसो अंसिया। अल्पार्थकप्रत्ययान्ताः प्रायेण स्त्रियाम् ॥
इतस्तदस्य संजातं पत्तादिभ्यः ॥२४॥२०॥
प्रथमान्तसमर्थभ्यः पत्तादिभ्योऽस्य संजातमित्यर्थ इतप्रत्ययः स्यात् । पत्तं इमस्स संजातं-पत्तियं । गम्भियं ॥
अतिशये तरः ॥२४॥२१॥ प्रथमान्तसमर्थादतिशयेऽर्थे तरप्रत्ययः स्यात् । अइसएण तुच्छं तुच्छतरं ॥
___ तरस्य के ॥१॥३॥५६॥ तरप्रत्ययस्यदीर्घोऽन्तादेशः स्यात्कप्रत्यये परे। बहुतराए। अपतराए ॥
__ इहो धम्म्यादिभ्यः ॥२।४।२३॥
धम्म्यादिशब्देभ्योऽतिशयेऽर्थे इप्रत्ययः स्यात् । अइसएण धम्मी-धम्मिट्टो । अहम्मिटो॥
इज्ज स्थेरादिभ्यः ॥२४॥२४॥ थेरादिभ्योऽतिशयेऽर्थे इजप्रत्ययः स्यात् ॥
थेरधीरपियानामिजे थधपाः ॥११४७४॥ एषामिज्जे परे थ ध प इत्येते आदेशाः क्रमेण स्युः। थे । धेनं । पेन।
१अंशिका । २ पत्रितम् । ३गर्भितम् । ४बहुतरकः । ५अल्पतरकः । ६धम्मिष्टः । ७ अवम्मिष्टः । स्थैर्यम् । ६ धैर्यम् । १० प्रियतरम् ॥
Aho ! Shrutgyanam