________________
जैनसिद्धान्तकौमुदी
तद्धित प्र०
मडस्येल्ले ॥१॥४।११७॥ मडस्योपधाया लोपः स्यादिल्लप्रत्यये । मईल्लिंओ। सव्वणामादावन्तिः परिमाणे च ॥१४॥१५॥
सव्वणामसञ्ज्ञकाच्छब्दात्परिमाणेऽर्थे आवन्तिप्रत्ययः स्याञ्चकारात्स्वार्थेऽपि । एयावन्ति ।
पढमादिल्लुः ॥२॥४॥१७॥ पढमशब्दात्स्वार्थे इल्लुप्रत्यय: स्यात् । पैडमिल्लुए ॥ एकार्थकादागीणियेया असहाये ॥२॥४॥१६॥
एकार्थकात्प्रथमान्तसमर्थाद् आगि--इणिय--इय--प्रत्ययाः स्युरसहाये । ऐंगागी, एगाणिए, एकाणिए । ऐकिया ॥
निसीहेरुच्चारणे कः ॥२।४।१८॥ प्रथमान्तानिसीहिशब्दादुच्चारणेऽर्थे कप्रत्ययः स्यात् । 'निसीहि'इत्युच्चारणम् । निसीहिगा, निसीहिया ।। एयः साऽस्मै दीयते साऽस्य देवता ॥२॥४॥१९॥
प्रथमान्तसमर्थात्साऽस्मै दीयते साऽस्य देवता इत्यनयोरथयोरेयः प्रत्यय: स्यात् । दक्खिणा इमस्स दिजइ त्ति दैक्खिणेओ। अग्गी देवया इमस्स त्ति अंग्गेओ।
१ मृतकः । २ एतावान् । ३ प्रथमकः । ४ एकाकी । ५ एकका । ६ निशीथिका, नैषधेिकी वा । ७ दाक्षिण: । ८ आग्नेयः ॥
Aho ! Shrutgyanam